SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता.. श्री आवश्यक चूर्णी उपोद्घात निर्युक्तां ।।३१६।। “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) मूलं [- / गाथा-1, निर्युक्तिः [११८/५१८ आयं [१९४...]]] ..आगमसूत्र - [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि रचिता चूर्णि :- 1 - जणओ य महिमं करेति । सालि भूयणंदो चमरुप्पाओय सुंसुमारपुरे । भोगपुर सिंदिकंडग माहिंदो व्यतिओ कुणति ।। ४-३०।५१८ ।। ततो निम्तो वैसालि एति, तत्थ भूताणंदो पिये पुच्छति, गाणं च वागरेति । पच्छा सुमुमारपुरं एति, तत्थ चमरो उप्पतति जहा पण्णत्तीए, पच्छा भोगपुरं एति, तन्थ माहिंदो णाम खतिओ सामिण सिंदिकंदरण आहणामिति पधाइतो, सिंदि खज्जूरी। वारण सणकुमारो मंदिग्गामे य पिउसहा वंदे । मंडियगामे गोवो वित्तासणयं च देविंदो ||४-६२ । ५१५९॥ एत्थंतरा सर्णकुमारो एति, तेण धाडितो तासितो य, पियं च पुच्छति, ततो दिग्गामं गतो, तन्थ गंदी नाम भगवतो पितुमित्तो, सो महेति । ततो मंडियं एति, तच्थ गोवो जहा कंमारगामे, तत्थेव सक्केण तासितो वालरज्जुणं आहतो कोसंबीए संयाणिउ अभिग्गही पोसबहुलपाडिए । चाउम्मास मिगावति विजय सुगुप्तो य णंदा य।।४-६३ । ५२० ।। तचावादी चंपा दधिवाहण वसुमती वितियणामा धण घवण मूलालोयण संपुल दाणे व पव्वज्जा ।।४-६४।५२१।। ततो कोविं गतो । तत्थ य सयाणिओ राया, तस्स मिगायती देवी, तच्चावादी णाम धम्मपादओ, सुगुत्तो अमच्चो, गंदा से महिला सा समणोवालिया मा मात्ति मिगावती वर्यमिया. तत्थेव नगरे घणावही मेट्टी, तम्म मूला भारिया, एवं ने कम्मसंपत्ता अच्छेति । सामी य इमं एतास्वं अभिग्ग अभिगण्डति चउबिहं दब्बतो ४, दब्बती- कुमासे सुप्प भगवंत महावीरस्य विशिष्ट अभिग्रह एवं चंदनबालायाः वृतान्त कथयते (322) वंशाल्यादौ विहारः ॥३१६ ।।
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy