SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री चू उपो घात नियुक्ती ॥३१९॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) मूलं [- / गाथा-], निर्युक्ति: [५०७/५०७], भाष्यं [११४... ] आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि- रचिता चूर्णि:- 1 जाहेण तरति तादे सुतरं पडिनिवेस गतो कल्ले कार्हति । पुणोवि अणुकङ्कृति । वालुपंथे तेणा माउल पारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छेत्ताए य बिडरूवं ।।४-५०।२०७।। तापभाते सामी वाडयानामग्गामो तं पहावितो तत्थ अंतरा पंच चोरसता विगुब्बति, बालुगं च जत्थ खुप्पति, पच्छा तेहिं माउलोति वाहितो पण्ययगुरुतरगेर्दि, सागतं च वज्जसरीरा देति, जेहि पव्वतावि फुट्टिज्जा । ताहे बालुगं गतो, सामी भिक्खं हिंडति, तस्थावरेतुं भगवतो रूवं काणच्छ अविरतियाण देति, जाओ तत्थ तरुणीओ तत्थ हम्मति, ताहे निग्गतो भगवं सुभोमं वच्चति, तस्थवि अतिगतो भिक्खायरियाए तत्थवि आवरेना महिलाणं अंजलिकम्मं करेति, पच्छा तेहिवि पिट्टिज्जति, ताहे भगवं णीति, पच्छा सुच्छेचा णामं गामो, तर्हि वचति, जाहे अनिगतो सामी भिक्खाए ताहे इमो आवरेचा विरूवं विउब्वति, तत्थ हसति य अट्टट्टहासे व मुंचति गायति य काच्छिया व जहा विडो तहा करेति असिद्धाणि य भणति, तत्थवि हम्मति, वाहे ततोषि नीति | मलए पिसायरूवं सिवरूवं हत्थिसीसए चैव । ओहसणं पडिमाए समाण सक्को जवणपुच्छा ॥४-५११५०८ ।। ततो मलयं गामं गतो, तत्थ पिसायरूवं विउव्वति, उम्मतयं भगवतो रूवं करेता तत्थ अविरतियाओ अवतासेति गेण्डति य, तत्थ चेडरूहि छारक्कयारस्स भरिञ्जति, लेएहि य हम्मति, ताणि य बीहावेति, ताणि छोडियपडियाणि णासंति, तत्थवि कहिते इम्मति । ततो विनिग्गतो हरिथसीस णाम गामो वहिं गतो, तत्थवि भगवं भिक्खायरियाए अगतो, तत्थवि भगवतो सिव (317) संगमककृता उपसमों: ।।३११॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy