SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णी उपोदघात निर्युकौ ॥ ३०३ ॥ চ৩ এ%%यह %%% “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) भाष्यं [१९४...] मूलं [- /गाथा ], निर्युक्ति: [ ४९८-५०१ / ४९८-५०१], आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 दव्बतो जाय भावतो, दब्बतो इह खलु माता मे पिता मे जाव सच्चित्ताचितमीसएसु वा दब्बेसु, एवं तस्स ण भवति, खत्राओ गामे वा नगरे वारणे वा खसे वा खले वा घरे वा जाव अंगणे वा, एवं तस्स न भवति, कालतो- समए वा आवलियाए वा आणापाणूए वा थोत्रे वा खणे वा लये या मुहुचे वा दिवसे या अहोरले वा पक्खे वा मासे वा उड़ए वा अयणे वा संवछरे वा अन्नतेर वा दहिकालसंजोगे, एवं तस्स ण भवति । भावतो कोहे वा [एक] पेज्जे वा दोसे वा कलहे वा अन्भवखाणे वा पेसुने वा परपरिवाद वा अरतिरतीएवा मायामासे वा मिच्छादंसणस या, एवं तस्स ण भवति । से णं मगर्व वासावासवज्जं अड्ड गेम्हहेमंतियाई मासाई गामे एगरादीए नगरे पंचराइए वषगयहस्ससोगअरतिरतिभवपरिचासे णिरहंकारे लहुभूए अगंधे वासी चंदणसमाण कप्पे समतिणमणिलेट्ठकंचणे सममुहदुक्ख इहलोयपरलोयअप्पविद्धे जीवियमरणे निरावखी संसारपारगामी कंमसंगणिग्यातणड्डाए अन्भुट्ठिते, एवं च णं विहरति । तं अहो भगवं तिलोगवीरे तिळोगसारे तिलोगन्महितपरकमे तेलोकं अभिभृत हिते, ण सका केणइ देवेण दाणवेण वा जाव तेलोक्रेण वा झाणाओ मणागमवि चालेडंतिकट्टु वंदति णमंसति । तो संगमको सोधम्मकप्पवासी देवो सकसामाणिओ अभवसिद्धीओ, सो भणति--अहो देवराया रागेण उल्लावेति, को नाम माणुसमेतो देवेण न चालिज्जति १, अज्जेव णं अहं चालेमित्ति, ताहे सको न वारति, मा जाणिहिति परनिस्साए भगवं तवोकम्मं करेतिति । एवं सो आगतो । (309) here: श्रीवीरवर्णनं ॥ ३०३ ॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy