SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं १, मूलं - /गाथा-], नियुक्ति: [४९७/४९७], भाष्यं [११४...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत सुत्रा दीप Mपसारितो, ताए परमाए सद्धाए दिलं, पंच दिव्वाणि, मत्थओ धोओ, अदासीकता । आवश्यकता दढभूमी बहुमेच्छा पेढालग्गाममागतो भगवं । पोलासचेइयंमी ठितेगराई महापडिम ॥ ४-४०।४९७ ॥ उपोद्घात ___ततो सामी दढभूमी गतो, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेतिय, तत्थ अहमेणं भत्तण अप्पाणएण ईसिंप-18कोपसगो। नियुक्तौदभारगतेण, इसिपम्भारगती नाम ईसि ओणओ काओ, एगपोग्गलनिरुद्धदिद्वी अणिमिसणयणो तत्थवि जे अचित्तपोग्गला तेसु दिद्धि निवेसेति, सचिचेहि दिट्ठी अप्पाइज्जति, जहा दुबाए, जहासंभव सेसाणिवि भासियन्वाणि । अहापणिहितेहिं गत्तेहिं सबिदिएहिं| ॥३०१ 18|गुत्तेहिं दोवि पादे साहटु बग्घारियपाणी एगराइयं महापडिमं ठितो। . Marathi तासको य देवराया सभागतो भणति हरिसितो वयणं । तित्रिवि लोगऽसमत्था जिणवीरमणं चलेउं जे॥४-४११४९८॥ सोहम्मकप्पवासी देवो सफस्स सो अमरिसेण । सामाणियसंगमओ येति सुरिंदै पडिणिविट्ठो ॥४-४२२४९९।। | तेलोकं असमत्थंति वेहए तस्स चालण काउं । अज्जेव पासह इमं मम वसग भट्ठजोगतवं ।। ४-४३५०० ।। | अह आगतो तुरंतो देवो सकस्स सो अमरिसेण |कासी य य (ह) उवसग्गं मिच्छादिट्टी पडिनिविट्टो ।।४-४४०५०१॥ तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया जहा अवहारे जाव बहूहि देवेहि देवीहि य सद्धिं संपरिबुडे विहरति जाव ॥३०॥ | सामि च तहागतं ओहिणा आभाएति, आभोएत्ता हडतुडचित्ते आणदिए जाव सिरसावत्तं मत्थए अंजलिं कटु एवं क्यासी-गमो | धुणं अरहताणं जाब सिद्धिगतिणामधेयं ठाणं संपत्ताण, णमोप्रधुणं समणस्स भगवतो महतिमहावीरवद्धमाणसामिस्स णातकुलव अनुक्रम 66459 संगम-कृत् उपसर्गस्य वर्णनं (307)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy