SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक- मूलसूत्रअध्ययनं , मूलं - /गाथा-], नियुक्ति: [४७२/४७४/४७२-४७४], भाष्यं [११४...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 श्री प्रत सत्राक 13 तत्थ सामी गंदस्स पाडगं पविट्टो णदघरं च, तत्थ दवि दोसीणण य पडिलाभितो पदेण, गोसालो उवर्णदस्स, तेण उवर्णदेण संदिट्ठ सिंहस्कंददेह भिक्खचि, दस्थ अदेसकाले सीतकरो णिणितो, सो त ण इच्छति, पच्छा सा दासी उवर्णदेण भणिता, जहा-एयस्स चेव उवरि कृतो गोशुभह, छुढो, सो अप्पत्तिएण भणति-जदि मम धम्मायरियस्स अस्थि तयो वा तेओ वा तो एयस्स घरं डज्झतु, तत्थ अहासंनिहि-II शालवधः नियुक्तीका एहिं चाणमंतरेहिं मा भगवतो अलियं भवतुति तं घरं दड्डे, ततो सामी णिग्गतो चंपं गतो, तत्थ वासावासं ठाति । तत्थ | दुमासक्खमणेण ठाति, चत्वारिवि मासे विचित्तं तवोकम्मं ठाणादिए पडिम ठाइ, ठाणुक्कड्डए एचमादीणि करेति । तत्थ चचारि | ।।२८४ मासे बसिचा जं चरिमं दोमासियापारणयं तं बाहिं पारोत, एत्थ संभण गामे गंदोवणंद तेण उवणंद य पविढे । चंपा दुमासखमणे वासावासं मुणी खमति ॥४-१८४४७५॥ ताहे कालायं णाम संनिचेसं तत्थ वच्चति, गोसालेण समं भगवं सुन्नघरे पडिम ठितो, गोसालो तितस्स दारपहे ठित्तो, तस्थ सीहो णाम गामउडपुत्तो विज्जुमतियाए गोडिदासियाए समंत चेव सुन्नघरं पचिट्ठो, तत्थ तेण भन्नति-जइ एत्थ कोति समणो वा. PIमणो वा पट्टितो वा सो साहतु जा अश्वत्थ बच्चामो, सामी तुहिको अच्छति, इतरोऽवि तुहिक्को, ताहे ताणि तत्थ अच्छित्ता: ६ मिग्मताणि, णिताण मोसालेण सा महिला छिक्का, सा भणति-पत्थ एस कोति, तेण अतिगतूण पिडितो, एस वुत्तो-अहो अम्हे २८॥ अणायारं करेंताणि दिवाणि, ताहे सामि भणति-अहं एकल्लओ पिडिज्जामि, तुम्मे ण चारह, सिद्धत्यो भणति--कीस सील णाली रक्खसि, किं अम्हेवि पिट्टिज्जामो, कीस वा अणंतो ण अच्छसि ?, तो दारे ठितओ वाहि, ततो निग्गतो सामी पत्तकालयं । १२%ASI SAREER दीप अनुक्रम CCASHA (290)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy