SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - /गाथा-], नियुक्ति: [४७३/४७५/४६९-४७१], भाष्यं [११४...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत सत्राका चूर्णी उपायात ACANCE श्री सो ताणि सोचिते लकखणाणि पासति, ताहे-एस चकवट्टी एगागी गतो वच्चामिणं वागरेमि तो मम एत्तो भोगवत्ती भविस्सति,8/गोशालक सेवामिण कुमारते, सामीवि धुणागसंनिवसस्स पाहि पडिम ठितो, तत्थ सो त पडिम ठितं तित्थगर पेच्छति, ताहे तस्स चिला पत्त जात-अहो इमं मए पलाल अहिज्जितं, इमेहि लक्खणेहिं एतेण समणएण ण होयव्वं, अलाहि, जहा सामि एतं होतु एत्तिये ।। नियुक्ती इतो य सक्को देवराया पलोएति अज्ज कहिं सामी, ताहे पेच्छति तित्थंकर, तं च पूस, तत्थ आगतो, सामी वंदिचा भणति ४ सो पूसं-तुर्म लक्षण ण जाणसि, एसो अपरिमितलक्षणो, ताहे सक्को अम्भितरलक्षणं वति, गोक्खीरगौररुहिरं प्रशस्त०,सत्थं ॥२८॥ पण होति अलियं, एस धम्मवरचाउरंतचक्कबड्डी देवदेवेहिं पूइज्जिहिति । ततो सामी रायगिई गतो, तत्थ णालंदाए बाहिरियाए तंतुवालयसालाए एगदेससि अहापडिरूवं उग्गह अणुभवेत्ता पढमं मासक्खमणं विहरति, एत्थंतरा मंखली एति । तस्स उप्पत्ती तेणं कालणं तेणं समएणं भेखली णाम मखे, तस्स भहा मारिया गुब्विणी, सरवणे संनिवेसे गोपालस्स गोसालाए पस्ता दारगं, तस्स गोभ नाम कयं मोसालोति, संवद्धति मखसिप्पं अहिज्जति, अहिज्जिता चित्तफलगं कारेति, कारेता सो एगल्लतो टू विहरतो रायगिहतंतुवायसालाए द्वितो । जत्थ सामी ठिओ तत्थ एगदेसमि वासावास उवगतो, भगवं मासखमणपारणए अम्भितरियाए | विजयस्स घरे विपुलाए भोयणविहीए पडिलाभितो, तत्थ पंच दिव्वाणि, भणति य वंदिता-अहं तुम्भं सीसात्ति, सार्मा तुसिणीओ णिग्गतो, रितियं मासक्खमणं ठितो, वितियपारणए आणंदस्स घरे सज्जगविधीए, ततिए सुदंसणस्स घरे सब्बकामगुणिएणन्ति, P२८२॥ भगवं चउत्थं मासक्खमणं उपसंपज्जिचाणं विहरति । गोसालो य कत्तियपुण्णिमाए दिवसओ पुच्छति-'किमहं अज्ज मत्तं लभेज'ति, सिद्धत्येण भणित-कोद्दवबिलसित्थाणि कूडगरूवर्ग च दक्षिण, ताहे सो सम्बादरेण हिंडति, एवं तेण मंडीसुणएण जहा ण +UCLEASE दीप अनुक्रम 555 CSK (288)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy