SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - /गाथा-], नियुक्ति : [४६९-४७०/४६५-४६६], भाष्यं [११४...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 सत्राका दीप आवश्यक | दिवाणि, पुणरवि कलकलं करेमाणा आगता, भणति-एतं ताव वितिय, ताहे भणति-अलाहि अण, ताहे ते निबंधं करेंति, पच्छा भणति-जहा तं अवच्चं, मज्जा से कहेहीति, सा पुण तस्स चेव छिदाणि मग्गमाणी अच्छति, ताहे ताए सुत, जहा सो उपोदयात परिसितो अंगुलीओ छिबाओ, सा य तेण तदिवस पिट्टितया, ताहे सा चिंतति-णवरि गामो एतु, ताहे ते आगता पुच्छति, सा नियुक्तौ भणति-मा से गामं गेण्हह, भगिणीए पतित्तणं करोति, स म णेच्छति, ताहे ते उक्कृद्धि करेमाणा तं पणेति, एस पावो, एवं तस्सा उहाहो जातो जहा तस्स कोऽवि भिक्खपि ण देति, ताहे सो अप्पसागारियं आगतो भणति-भगवं! तुम्भे अण्णत्थवि जुज्जह, ॥२७७॥ अहं कहिं जामि ?, ताहे अचियत्तोरगहोत्तिकाऊण सामी निग्गतो, ताहे ततो निम्गतो समाणो दो वाचालातो दाहिणवाचाला *य उत्तरवाचाला य, तासिं दोण्हं अंतरा दो णदीओ सुवनकला य रूप्पकूला य, ताहे सामी दक्षिणवाचालाओ उत्तरवाचाल बच्चात, तत्थ सुवण्णकूलाए बुलिणे तं वत्थं कटियाए लग्गे, ताहे तं थितं, सामी गतो, पुणो य अबलोइत, किं निमित्त ?, केती भणति-जहा ममत्तीए, अने भणति-मा अत्थंडिले पडित, अवलोइतं सुलभ वत्थं पत्तं सिस्साणं भविस्सति', तं च भगवता व तेरसमासे अहाभावेण धरियं, ततो बोसिरिय, पच्छा अचलते, तं एतण पितुवतसधिज्जातितण गहितं, तेण उवडितं तुम्नागस्स, का तेण तुनित, ताहे सयसहस्समोल्लं जात, इमस्सीव पनास सहस्साई इमस्सवि पन्नासं ॥ ॥२७७॥ उत्तरषाचालंतर वणसंडे चंडकोसिओ सप्पो । ण डहे चिंता सरणं जोइस कोषाहि जातोऽहं ॥ ४-१०।४७१ ॥18 ___ताहे सामी उत्तरवाचालं बच्चति, तत्थ अंतरा कणकखलं जाम समपदं, दो पंथा-उज्नुओ य को य, जो सो उन्जु अनुक्रम (283)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy