SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं H मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूण उपोद्घात नियुक्ती ॥२७०॥ "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) मूलं [- /गाथा -1 निर्युक्तिः [ २७०.../४६०. आयं [१०१-११०] आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 - परिकम्मं करेति, ते बल्ला चरंता अडविं पट्टा, सो गोवो निग्गतो, ताहे पुच्छति कर्हि ते बहला?, ताहे सामी तुहिक्को अच्छति, सो चिंतेइ एस ण जाणति, तो मग्गिनुमाढतो, ते य बरला जाहे धाता ताहे गामसमीवं आगता माणुसं दद्दूण रोमथेता अच्छति, ताहे सो आगतो पेच्छति तस्थेव निविट्टे, ताहे आसुरुत्तो, एतेण दामपण हणामि, एतेण मम चोरिता एते बहुला, पमाए घेत्तुं बच्चीहामि, ताहे सक्को देबिंदो देवराया चिंतेह किं अज्ज सामी पढमदिवसे करेति ?, जाव पेच्छति तं गोवं धावतं, ताहे सो तेण थंभितो, पच्छा आगतो तं तज्जेति दुरात्मा न जाणसि सिद्धत्थरायपुत्तो अज्ज पव्यतितो, ताहे तंमि अंतरे सिद्धस्थो सामिस्स मातुत्थितापुतो बालतवोकम्मेणं वाणमंतरो जावेल्लओ, सो आगतो, ताहे सक्को भणति भगवं ! तुन्भ उवसम्यबलं तो अहं बारस वासाणि वैयावच्चं करेमि, ताहे सामिणा भनति नो खलु सक्का ! एवं भूअं वा ३ जं णं अरिहंता देविदाण वा | असुरिंदाण वा नीसाए केवलणाणं उप्पार्डेति उप्पाडेंसुं वा ३ तवं वा करेंसु वा ३ सद्धिं वा वच्चिसु वा ३, गण्णस्थ सपूर्ण उड्डाणकम्मबलविरियपुरिसक्कारपरक्कमेणं, ताहे सक्केण सिद्धत्थ भणितो- एस तब णीयलओ पुणां य मम वयणं, सामिस्स जो परं मारणंतियं उवसग्गं करेति तं वारेहि, एवमस्तु देण पडिसुतं, सक्को पडिगतो, सिद्धत्थो ठितो, सामिस्स य अगारवा मोत्तूण संजयस्स सतो एवं चउत्थभत्तं, नत्थि अनं, अवसेसं कालं जहनगं छट्टभतं आसि। ततो बीयदिवसे छट्टपारणए कोडाए संनिवेस घतमघुसंजुतेणं परमश्रेण बलेण माहणेण पडिलाभितो पंच दिव्या जहा उसभस्स । इज्जतग पितुणो वयसं तिव्वा अभिग्गहा पंच आर्थियत्तोग्गह ण वसण णिच्च बोसट्ट मोणेणं ।। ४- १।४६२ । (276) प्रार्थना ॥२७०॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy