SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं -गाथा-], नियुक्ति : [२७०.../४६०...], भाष्यं [९५-१०४] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 दीप तामहमंगलियपूसमाणबद्धमाणघंटियगणेहिं ताहिं इटाहिं जाव वग्गूहिं अभिणदिज्जमाण य अभियुबमाणे य अन्भुग्गभिंगारे पग्गहि- श्रीवीरस्प आवश्यक चूर्णौ | ततालएंटे ऊसवितसतछत्ते पवीयितसेतचामरावालवीयणीए सब्बिड्डीए सव्वजुनीए सव्वपलेणं सथ्वसमुदएणं सध्यविभूतीए सव्ववि-12 स्तुतिः 16आशीष पोशात भूसाए सव्यसंभमेण सव्वपगतीहिं सव्वणातगेहिं सच्चणाडगेहि सव्वतालातरेहिं सव्वपुष्फगंधमल्लालंकारेणं सब्बतुडिगसहसंनिनादेणं एवं महता इडीए जाच महता समुदएणं महता वन्तुडितजमगसमगपडप्पवातियसंखपणयभेरिझल्लरिखरमुहिदहहुपिकतमुख Pमुइंगदुंदुभिाणिग्योसणादितरवणं कुंडपुरं मझमझेणं जेणेव णातसंडवणे उज्जाणे जेणव असोगवरपायवे तेणेव पहारेत्य गमणाए । ॥२६५॥ " तए ण सामिस्स तहा णिग्गच्छमाणस्स अप्पेगतिया देवा कुंडपुरं णगरं सम्भितरवाहिरियं आसियसमज्जितं जथा अभिसेगे जाव आहावंति परिधावति । तए ण सामिस्स कुंडपुरं मज्झमझेणं निग्गच्छमाणस्स सिंघाडगतिगचउक्क जाच पहेसु पहवे अत्यस्थिया कामस्थिया लामस्थिया जाव करोडिया अन्ने य तहा बहवे नरनारी देवदेविसंधाता वाहि इवाहि जाव गाहियाहि चम्मूहि। अभिनंदभाणा य अमित्धुणंता य एवं बयासी-जय जय नन्दा! जय जय भद्दा जय जय गंदा! मते जय जय खत्तियवरख-| |समा ! बुज्मादि भगवं लोगणाहा ! पचचेहि धम्मतित्वं हियसुहनिस्सेयसकर सव्यजीवाणंति, जय जय गंदा धम्मेणं जय जयद ॥२६५॥ नणंदा तवेण जय जय गंदा मदं ते अमग्गेहिं णाणदंसणचरिचमुत्तमेहिं अजिताई जिणाहि ईदियाई जितं च पालेहि समणधम्म | जितविग्धोऽविय यसाहितं देव! सिद्धिमझे णिहणाहिय रागदोसमल्ले तवेण धितिधणितबद्धकच्छो महाहि य अट्ठकम्मसत्तू शाषण | उचमेण सुस्केण अप्पमचो हराहि आराहणापडाग व बीरतेलोक्करंगमजो पावयवितिमिरमणुत्तरं केवलं च गाणं गच्छय मोक्खं SEARESESASRAL अनुक्रम CAठक, (271)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy