SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-], मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूण उपोद्घात निर्युक्तौ ॥२५८॥ "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि ) निर्युक्तिः [२७०... /४६०. आयं (८८-११] मूलं [- / गाथा-1, आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 - पभासमुदओपहारं रयणुक्कडं मउर्ड पिद्धति हतुट्टमणसा, एवं हारं पिणिद्धति २ अद्धहारं पिद्धति २ एकावलि २ मुत्तावलि २ कणगावलिं २ रयणावलिं २ मुरविं कंठे २ मुरविं पलंबे २ पादावलंबाई पलंबाई २ कडगाई २ तुडियाई २ केऊराई २ अंगवाई २ दसमुद्दियातकं २ कडिसुत्तगंर कुंडलाई २ चूलामणि२ चित्तरयणसंकडं मउडर दिव्वं सुमणदामं २ दद्दरयम लयसुगंधगंधिए य गंधे पिणिद्धति २ ता जाव णाणामणिकणगरयणविमलमहरिहणिउणोत्र इतिमिसिमिसंत चिरत सुसिलिङ बिसिठ्ठलट्टतेलोक्कबीरवलए आविधति २ तए णं ते सानिं गंधिमवेढिमपूरिमसंघातिमेण चउत्रिहेणं मणं कप्परुपि अलंकितविभूसितं करेंति, ताहे सुगंधगंधाई पक्खिवंति एवं वासाई जाब चुनाई पक्षिवंति२ ताहे पत्ते पत्ते करतलपरिग्गहितं सिरसावतं मत्थए अंजलिं कट्टु ताहिं इट्ठाहिं कंताहिं पियाहिं मणुष्णाहिं मणामाहिं ओरालाहि कल्लाणाहिं सिवाहिं धनाहिं मंगलाहिं मितमधुरसस्सिरीयाहिं वग्गूहिं अभिणदमाणा य अभियुणमाणा य एवं वयासी- जय जय गंदा ! जय जय भद्दा ! जय जय गंदा ! भई ते, जय जय खतियवरवसभा ! अजियं जिणाहि इंदियसेनं जियं पालयाहि समणधम्मं जियमज्झे बसाहि बहई दिवसाई बहुई पक्खाई बहूई मासाई बहूई उई बहूई अयणाई बहूई संबच्छराई, अभीता परीसहोवसन्गाणं खंतिखमा भयभरवाणं धम्मे अविग्धं भवउत्तिकट्टु जयजयस पजेति, पउंजेता विहिं उपदंसेति जहा सूरिया भो । तए थे से मंदिवडणे राया कोईवियपुरिसे सदावेति सदावेता एवं वयासीखिप्पामेव भो देवाप्पिया ! अणेगखं भसयसंनिहिं एवं सीयावन्नओ जहा णातेसु मेहकुमारस्स जाव तुरियं चवलं बेगिकं पन्नासघणुयामं पणुवीणुविच्छिनं छत्तीसधणुमुच्विद्धं चंदष्पमं सीतं उपवेद तय पं ते जाब उबडवेंति । तए णं से अच्चुए आभियोगिए देवे सहावेति सदावेत्ता एवं बयासी खिप्यामेव भो जाव चंदप्यहं सीयं उबडवेह, नवरं जाणविमाणवचओ, (264) श्रीवीरस्य दीक्षामहः ॥२५८॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy