SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं - गाथा-], नियुक्ति : [२७०.../४६०...], भाष्यं [८६-८७] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत HEIGE दीप श्री आगतो। णवरं तेणं दिव्वेणं जाणविमाणणं सामि तिक्खुनो आयाहिणपयाहिणं करति करेता भगवतो उत्तरपुरच्छिमे दिसिभागे | इन्द्रागमनं आवश्यकाइसिं चतुरंगुलमसंपत्तं धराणितलं तं दिव्यजाणविमाणं एवं जहा जंबुद्दीवपण्णत्तीए अभिसंगे जाव अढहिं अग्गमहिसीहि दोहि याद चूणा अणिएहिं गड्ढाणिएण गंधवाणिएण य सद्धि ताओ दिव्यातो जाणविमाणाओ पुरथिमेणं तिसोवाणपडिरूवएण पच्चोरुभति, उ त ए तस्स चउरासीति सामाणियसहस्सीओ ताओ जाणविमाणाओ उत्तरिल्लणं तिसोमाणपडिरूवएणं पच्चोरुभति, तएणं नियुक्ती तस्स सक्कस्स अबसेसा देवा य देवीओ य ताओ जाब दाहिणिल्लेणं तिसोमाणपडिस्वएणं पच्चोरुभंति, तए णं से सक्के देविंदे ॥२५२ देवराया चड देवराया चउरासीतीए सामाणियसाहस्सीहिं जाव सद्धिं संपरिबुडे सब्बिड्डीए जाब निग्घोसणातियरवेणं जेणेय भगवं तेणेव उवा. | गच्छति २ सामि विक्खुत्तो आयाहिणपयाहिणं करेति करेता बंदति णर्मसति २ णमंसित्ता जाव पज्जुबासति । एवं सब्वे इंदा| आणेयब्बा जहा जंबुद्दीवपन्नत्तीए जाव सूरे आगते पज्जुवासति । तेणं कालेण तेणं समएणं बहवे असुरकुमारा देवा सामिस्स प्रतियं पाउभवित्था । कालमहाणलसरिसणीलगुलियागवलप्पगासा विगसितपत्ततवणिज्जरत्ततलतालुजीहा अंजणघणमसिणरुयगदरमणिज्जणिकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसीसिलिंघपुष्फप्पगासाई संकिलिट्ठाई सुहुमाई बत्थाई पवर परिहिता वयं च पढमं समइक्कता वितिय च असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडितभुता दसमुहामंडितग्गहत्था चूलामणीविविधचित्तचिंधगता सुरुवा महिद्धिया महाजुत्तीया महायसा महब्बला महाणुभागा महासोक्खा हारविराइनवच्छा कडगतुडियधभितभुया अंगयकुंडलमडगंडतलकन्नपीढचारी विचित्तवत्थाभरणा विचित्तमालामेलाओ कल्लाणयपवरवत्थपरिहिता कल्लाणयपवरमल्लाणुलेवणधरा भासरबोंदी पलंबवणमालधरा दिव्वेण बनणं दिवण गंधण दिवेणं फासेणं अनुक्रम ॥२५२॥ (258)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy