SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं - गाथा-], नियुक्ति: [२४९/४३६], भाष्यं [४५...] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत आवश्यक। सत्रा SC- 13ाजाहे णिक्खमणसक्कार करेमि, ताहे संनिहिताए चाणमंतरीए देवताए लिंगग्गहणं उबवित, साहे सस्केण देविदेण बंदितो, कपिलस्य अमेहि य, ताहे भगवं एग पुव्वसयसहस्सं केवलिपरियागं पाउणित्ता मासिएणं भत्रणं अपाणगेण समणेणं णखत्तेणं परिनियुएई चूर्णी | अहावए । भरहसामी दसहि रायसहसहस्सेहिं सद्धिं पब्धइओ । सेसा गव चक्किणों साहस्सपरिवारा पचहया । आइच्चजसो आजमोजकता उपायात सक्केण आभिसिचो । एवं अट्ठ पुरिसजुगाणि अभिसित्तत्ति । नियुक्ती __इयाणि कविलित्ति दारं, तत्थ 'पुच्छताण कहेती ॥ ३ ॥ २५० ।। सो य मिरिती सामिमि परिनिचुएवि साधूहि | ।।२२८॥ सर्व विहरति, तस्स य विहरमाणस्स जो उवट्ठाति तं पटवावेऊण साधूर्ण देति, जाव सो अन्नया कयाती गिलाणो जातो, ताहे साधुणो असंजयस्स वेयावडिया ण कज्जीतचि तेणं ते ण करेंति, ताहे सो संकिलिट्ठी चितेइ-अहो इमे साधुणो निरणुकंपा, | इयाणि जदि उडेमि जो य मे उहावेति तं अप्पणो चेव पवावेमि, एवं सो अमया रोगविमुक्को विहरति, तत्थ कविलो नाम | रायपुत्तो, सो तस्स पासे धम्म सुणति, इमो य से अणगारधम्मै पनवेति, ताहे सो मणति- तुम्मे अन्नहा ठिता, इमं च अन्नहा पनवेह, मिरिती भणति- एस साधणं धम्मो, अहं पावकम्मो ण सक्केमि काउं, सो भणति- एत्थ तुम्भं अस्थि किंचि !, ताहे सो भणइ- एतेसु अस्थि, इहवि मणागं, एत्थंतरा एएण दुम्भासिएणं संसारो अणेण वडितो कुधम्म बढतेण, जेण सागरोवमकोडाकोटि भमितो। तंमूलं संसारी॥३॥ २५२ ।। सोऽपि कविलो ण किंचि पडिवज्जति साहणं, ताहे मिराई चिंतति- एस साधणं गाहणं ॥२२८॥ |ण गेण्हति, मम य वितिज्जेण कज्जं तम्हा पञ्चावेमि, सोणेण पथ्यावितो । एवं सो तेण सम विहरति, एवं काले बच्चते अप्पणी -54--XECXY दीप अनुक्रम %ACK भगवंत वीरस्य कथानक मध्ये कपिलस्य शिष्यत्व-वर्णनं (234)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy