SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूण उपोद्घात निर्युक्तौ ॥२१४॥ *3436 "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) मूलं [- / गाथा-1, निर्युक्तिः [१३७-१५० / ३५०-३६३] आयं [३७]...]] आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 - - भोगपमत्तं संभारेति, ताहे तस्स धम्मज्झाणं भवति किंचि कालं जाय सदाहिसु ण अक्खिप्पति, ताहे तं लोगेणं भुञ्जितुमार, ते महाणसिया जाणंति इमा अणवत्था, ताहे उवडिता भरतरायिणो, ताहे राया भणति पुच्छिज्जंतु को भवान् ?, श्रावकः १, ताहे जे सावगा महंता ते पुच्छज्जंति को भवान् ? श्रावकः, श्रावकाणां कति व्रतानि ?, अस्माकं व्रतानि न सन्ति, अस्माकं पंच अनुव्रतानि सप्त शिक्षापदानि, ताहे पंचसु अणुव्वएस सत्तसु सिक्खावएस जे णिक्खमणपवेसं जाणीत तं जुतका कता, पच्छा रनो उवणीता, ते सव्वे कागणिरयणेण लंछिता, पुणरवि वृत्ता-छण्ह छण्ड मासाणं अणुयोगो जहा भवति, एवं ते उप्पन्ना माहणा णाम, जे तेसि पुत्ता उप्पज्जेति ते साहूणं उवणिज्र्ज्जति, जति मित्थति तो लठ्ठे, अहं न नित्थरंति ताहे अभिगयाणि सङ्ग्राणि भवंति, अन्नोऽवि जो कोऽवि तत्थ उवडार तंपि ते उवणेति भरहस्स, ताहे सो काकणिरयणेण अंकिज्जति, जेऽवि ते चेडा निम्माया भवंति तेसिपि भरहो कागणिरयणेण चिंध करेति पुणरवि बुं (भु ) ता जहा छण्डं छण्डं मासाणं अणुओगो भवति । एवं ते उप्पन्ना माहणा, काम जदा आहच्चजसो जातो तदा सोबभियाणि जन्नवश्याणि । एवं तेर्सि अट्ठ पुरिसजुगाणि ताव सोवनिताणि । राया आइचचजसे, महाजसे अनियले य वलभहो । बलविरिय कत्तविरिते, जलाणावर दंडावरिए य || ३ || १५० ॥ एतेहिं अहिं राइहिं जो उसमसामिस्स महामउडो आसि सो चातितो वोढुं, सेसेहिं न चाइओ । एत्यंतरे वित्तंतरगंडिता विभासियच्वा जाव सगरो जातोति । आदिच्चजसादीहिं अट्ठहिं अट्टमरहं तं सेसेहिं भयणा ॥ . एवं अस्सावगपडिसेहे छडे छडे प मासि अणुओगो । कालेण य मिच्छतं [ जओ ] जिणंतरे साधुबौच्छेदो || ३ || १५२ ॥ दाणं च० चिरंतनगाथा ।। ३ ।। १५३ ।। भरहेण दिनं, लोगोऽवि दातुं पवतो भरहपूजितति (220) वेदोत्पातः जिनचक्रयादिः ।।२१४॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy