SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम BH अध्ययनं [-1, मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णी उपोदघात निर्युक्तौ ॥२०६॥ 60% “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) मूलं [- /गाथा ], निर्युक्तिः [१२६/३४६-३४९] भाष्यं [३२-३७] आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि रचिता चूर्णि :- 1 पुरत्थिमिल्लेणं तिसोमाणेणं दुरुहति जाव सीहासणे पुरत्याभिमुहे सभिसण्णे, तरणं ते बत्तीसं रायसहस्सा उत्तरिणं तिसोमा- | गण जाव भरहस्स णच्चासने सुस्वस जाव पज्जुवासंति । तए णं सेणावतीरयणे गाहावती० बढति० पुरोहित० जाव सत्थवाहपमितयो तेऽवि तहेव णवरं दाहिणिण तिसोवाणेणं, तए णं आमिओग्गा देवा महत्थं महग्यं महरिहं महारायाभिसेगं उबदुवैति जहा बिजयस्स जाव पंडगवणे एगओ मेलायति एवमादि । तते णं मरहं रायाणं बत्तीसं रायसहस्सा सोहणंसि तिहिकरणणकखत्तमुहुत्तंसि उत्तरपोडवयाविजयंसि तहिं सामाविएहि य उत्तरवेउब्वियेहि य वरकमलपतिद्वाणेहिं जहा विजए जाब महता महता रायाभिसेगेणं अभिसिंचति २ पत्तेयं करतल जाव विहराहित्तिक अभिनंदति अ अभिथुणंति य । तए तं रायाणं सेणावई० गाहावती बढती पुरोहिते तिभि य सड्डा सूयसमा अट्ठारस सेणिप्पसेणीओ अने य बहवे राईसर जाव सत्थवाहप्पभितयो एवं चैव अभिसिंचंति सोलस देवसहस्सा एवं चैव, गवरं पम्हलसमालाए जाव मउडं पिणिद्वेति । तदणं दद्दरमलयसुगंधगंधिएहिं गंधेहिं गाताई अकुंडेति, दिव्यं च सुमणदामं पिणद्धति, एवं जहा विजयस्स, किंबहुना, | गंथिमवेढिमजाव कप्परुक्खर्गपिच अलंकितविभूसित करेंति देवा । तए णं से राया कोईबिए एवं वयासी खिप्पामेव भो ! हरिथसंघवरगता विणीताए सिंघाडग जाव पहेसु महता महता सद्देणं उम्घोसेमाणा २ उस्तुकं उक्करं जाव जण जाणवदं दुवालससंवच्छरितं पमोयं घोसेह । तेऽवि तहेव करेंति जाव पच्चाप्पिति । (212) भरतस्य राज्यामिषेकः ॥ २०६ ॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy