SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत सत्राका दीप श्री हस्ससंपरिबुडे दिव्यतुडियसहसन्निनाएण पूरते चव अंबरतलं गंगाए महानदीए दाहिणिल्लेणं कूलेणं पुरत्थाभिमुहे पयाए यावि- भरतस्यया होत्या, तए णं से भरहे राया हट्ठतुट्ठजाव कोडाचयपुरिसे सद्दावेत्ता एवं बयासि--खिप्पामेव भो! हयगयरहपवरजोहकलितं चाउ-ददिग्विजयः चूर्णी रंगिणिं सेण सम्बाहेह, आभिसगं च हत्थिरयणं पडिकप्पहत्तिकटु मज्जणघरं अणुपविसति, तहेव जाव ससिव्व पियर्दसणे णरवती उपोषात द नियुक्ती मज्जणघराओं पडिणिक्षमति २ हयगयरहपवरवाहणभडचडकरपहकरसंकुलाए सेणाए पहितकित्ती जेणेव बाहिरिया उबट्टाणसाला जेणेव आभिसेक हस्थिरयणे तेणेव उवागच्छति उवागच्छित्ता अंजणगिरिकूडसंनिभं गयवति णरवती दूरुडे, तए णं से भरहाहिवे ॥१८॥ णरिंदे हारोत्थसुकतरचितवच्छे कुंडलउज्जोइयाणणे मउउदिचसिरये परसीहे परवई परिंदे णरवसभे मरुयरायबंसप्पमूते कप्पे अब्भधियं रायतेयलच्छीए दिप्पमाणे पसत्थमंगलसतेहिं संयुबमाणे जयसहकतालोए हथिखंधवरगते सकोरंटमल्लदामेणं छत्तेण धरिज्जमाणेणं सेयचामराहिं उडुब्बमाणीहि २ जक्खसहस्ससपरिघुडे बसमणे चत्र धणवती अमरवतीसंनिभाए इड्डीए पहितकित्ती | गंगाए महाणदीए दक्खिणिलणं कृलेणं गामागरनगरखेडखम्बडमडंबदोणमुहपट्टणासमसंवाहसहस्समंडितं थिमितमेदिणीयं वसुई ट्र अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिव्यं चकरयणं अणुगच्छमाणे २ जोयणंतरियाहिं वसहीहिं वसमाणे - २ जेणेव मागहतित्थ तेणेव उवागच्छति । तं च किल चक्करयणं जोयणं गतूण ठाति, तत्थ किल जोयणाण संखा जाता, नए ण से मागहतित्थस्स अदूरसामते दुवालसजोयणायाम णवजोयणविच्छिन्न चरणगरसरिच्छं विजयखंधावारणिवेसं करेति करेत्ता ॥१८४॥ वड्डतिरयणं सहावेति सद्दावेत्ता एवं वयासी-खिप्पामेव भो! देवाणुप्पिया मम आवासं पोसहसालं च करेहि, एयमाणत्तियं पच्चप्पिणाहि, तए ण ते जाव पच्चप्पिणति । तएणं से राया आभिसगाओ हत्थिरयणाओ पच्चोरुहति २ जेणेव पोसहसाला तेणेव अनुक्रम AAL (190)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy