SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) मूलं - /गाथा-], नियुक्ति: [९९/३१८-३४५], अध्ययनं - भाष्यं [३१-] HEIGA केवलणाणं तत्थढियस्स साधुणा उप्पलं देवा य ओपतिता, देवुज्जोएण य पडिहतं दिहिगतं विसं सप्पाणंति, ततो अम्हे कमेण श्रीऋषभआवश्यक पत्ताई सरवणं, आयासिताई, सागरसेणमुणिसेणा य मम भातरो अणगारा सगणा तत्थेव ठिता, ततो अम्हहिं दिवा तपलच्छि-15 चरितं पिडिहत्था सरदसरजलपसंतहिदया सारदसगलससिसोमदंसणा, ते य सपरिवारा परेण भत्तिबहुमाणेण वंदिता, सपरिवारा य फासु- भगवत् एण असणपाणखाइमसाइमेण पडिलाभिता, ततो अम्ह तेसिं गुणे अणुगुणताई: अंहा महाणभावा सागरसेणमणिसेणा, अम्हे- श्रेयांसविमुक्करज्जधुरवावाराई कयाई भन्ने हिस्संगाई विहरिस्सामोत्ति विरागमग्गमाइलाई कमेण पचाई सणगरं, पुत्तेण यणे अम्हंका भवा: ॥१७॥ बिरहकाले भिच्चयवग्गो दाणमाणेहिं रंजितो वासघरे य चिसधूमो पयोजितो, विसज्जितपरियणाणि य विगाले पतोसे अतिग याणि वासगिहं साधुगुणरयाणि, धूमदृसितधातूणि कालगयाणि इहायाताण उत्तरकुराएत्ति जाणामि, तं अज्ज ! जा पिण्णा मिया जा य सयपभा जा य सिरिमती सा अर्हति जाणह, जो महब्बलो राया जो य ललिपंगतो जो य वइरजंघो ते तुब्भे, एवं C. जीसे णाम गहितं भेसा अहं सर्वपमा । ततो सामिणा भणित-अज्जे! जाति समरिऊण देवज्जोयदंसणेणं चितीम देवभवे बाट DIहित्ति, ततो में सर्यपभा आमट्ठा, तं सच्चमेयं कहितति, परितुदुमाणसाणि पुण्यभवसुमरणसंधुक्खितसिणेहाणि मुहागतावसय-18 सुहाणि तिमि पलितोषमाणि जीविऊण कालगताणि सोहम्मे कप्पे देवा जाता । तत्थवि णे परा पिती आसित्ति । पलिओदमिार्क ठिति पालेऊण चुता बच्छतापतिविजए पभंकराइ णगरीय, तत्थ सामी पितामहो सुविद्दिवेजस्स गुचो केसवो णाम जातो, अहं पुण सेट्ठिमुतो अभयघोसो, तत्थविणे सिणोहादी कता, तत्थेव नयरे रायपुत्तो पुरोहितो मंतिसुओ सस्थवाइसुओ। ॥१७९।। हाय, तेहिवि सह मेशी जाया कयाई च साधू महप्पा किमिकुटेण गहितो जहा पुच जाय नेणा पडिगता, गुतधम्मा य सम्वेपि पडि दीप अनुक्रम 38745 (185)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy