SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं - गाथा-], नियुक्ति: [१६५/२६५-३१६], भाष्यं [५-३०] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 चूणौँ सुना दीप भोगाणं राइनाणं खत्तियाण चउहिं सहस्सेहिं सद्धि एग देवदूरामादाय जाव पच्चइते, उसमे णं अरहा कोसलिए संवच्छर साहियं श्रीऋषभआवश्यकचीवरधारी होत्था, तेसि पंचमुहिओ लोओ सयमेव, भगवता पुण सकवयणेण कणगावदाते सरीरे जडाओ अंजणे रेहाओ इव रहतीओ ५ उवलभातिऊणहिताओ तेण चउमुडिओ लोओ, सब्बतित्थगरावि यणं सामाइयं करेमाणा भणंति करेमि सामाइय,सव्यं सावज जोगी पच्चक्खामि जाव वासिरामि, मदंतित्ति ण भणंति, जीतमिति । एवं भगवं सामाइयादि अभिग्गहं घेत्तु वोसट्टचत्तदेहो विहरति, वोसट्ठोति निप्पीडक्कम्मसरीरतया, चत्तो उवसग्गादिसीहष्णुतया तथा च अञ्छिपि णो पमज्जिज्जा णोवि य कंहइयए मुणी गातं । एवं ॥१६॥ जाब विहरति, ताय दुवे नमिविणमिणो कच्छमहाकच्छाणं पुत्ता उवहिता, भगवं विनवेन्ति-भगवं! अम्हं तुन्भेहि संविभागो ण सेकेणवि वत्थुणा कतो. स पढे बद्धकवया ओलग्गति विनवेति य, तातो! तुम्भेहिं सब्बेसि भोगा दिना अम्हेऽवि देह, एवं तिसझं। ४ओलग्गति, एवं कालो बच्चति, अभया धरणो णागकुमारिंदो भगवं वंदओ आगओ, इमेहि य विनवितं, सो ते तह जातमाणे। भणति-भो मुणह भगवं चत्तसंगो गतरोसतासो ससरीरेऽवि णिम्ममत्तो अकिंचणो परमजोगी णिरुद्धासबो कमलपलासणिरुवलेवचित्ती, मा एवं जायह, अहं तु भगवतो भत्तीए मा तुम्भं सामिस्स संवा अफला भवतुत्तिकाउं पढितसिद्धाई गंधव्वपनगाणं ही अडयालीसं विज्जासहस्साई देमि, ताण इमाओ चचारि महाविज्जाओ, तंजहा-गोरी गंधारी रोहिणी पन्नती, तं गच्छह तुम्भे | | विज्जाहररिद्धीए सजणजणवयं उवलोभेऊण दाहिणिल्लाए य गगणवल्लभपामोक्खे रहणेउरचकवालया (पमुहे य) पन्नासं सढि साच विज्जाहरणगरे णिवेसिऊणं विहरह, तेवि तं सन्चमाणत्तियं पडिच्छिऊणं वेयड उत्तरसेढीए विणमी सढि गगराणि गगणवल्ल-1 दाभप्पमुहाणि णिवेसेति, णमी दाहिणसेढीए रहनेउरचकवालादीणि पन्नास णिवेसेति, जे य जतो जणचयातो गीता मणुया तेसि । अनुक्रम (167)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy