SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता.. श्री आवश्यक चूण उपोमात निर्युक्तौ ।। १५८।। "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + चूर्णि :) मूलं [- / गाथा-1 निर्युक्तिः [४/२२४-२६४] आयं [-३०] ..आगमसूत्र - [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि रचिता चूर्णि :- 1 - जीवादिणवपयत्थे उवलभिऊण पव्वद्दता, सुतलंभे उसमसामी पृथ्वभव चादसपुब्बी, अवसेसा एकारसंगी, पच्चक्खाणं पुरिमपच्छिमाणं पंचजामं, अवसेसाणं चाज्जामं, संजमो पुरिमचरिमाणं दुविहो - इत्तिरियं च सामाइयं छेदोवडावणियं च मज्झिमगाणं सामाइयं आवकहिये, सत्तरसंगो य सब्बेसि, अन्ने संजमो इति सच्चे तित्थगरा सामाइयसंजमे पब्चइता को वा केच्चिरं कालं छउमत्थो ? केण वा को तबो अणुचिश्रो ? कस्स वा काए बेलाए गाणं उप्पनं तेवीसाए तित्थगराणं गुरुम्गमण हुने एगराइयाते पडिमाए णाणं उप्प, वीरस्स पाईणिगामिणीए जहा दसाए वहा, असे भांति बावीसाए पुण्यहे मडिवीराणं अवरण्डे, कास केवतिओ सीससंगष्ट १, भग्रह — उसमस्त णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चउरासीति समणसाहस्सीओ उक्कोसिया समणसंपदा होत्था, भिसुंदरिपामोक्खाणं अज्जियाणं विभि सबसाहस्सीओ उकोसिया अज्जियासंपदा होत्था, सेज्जंसपामाक्खाणं समणोवासगाणं तिमि सयसाहस्सीओ पंचायसहस्सा उकोसिया समणोवासगसंपदा होत्था, सुभद्दापामोक्खाणं समणोवासियाणं पंच सयसाहस्सीओ चउप्पनं च सहस्सा उक्कोसिया समणोवासियासंपदा होत्था, चचारि सहस्सा सत सया पन्नासा चोदसव्वीणं अजिणाणं जिणसंकासाणं उकोसिया चेोहसपुब्बि संपया होत्था, जब सहस्सा ओहिंस्राणीणं उकोसिया, बीससहस्सा केवलणाणीणं उक्कोसिया, वीससहस्सा छच्च सया वेडब्बियाणं उकोलिया, बारस सहस्सा च सया पन्नासा विपुलमतीणं अड्डाइज्जेसु दीवसमृद्देसु सन्नीणं पंचेदियाणं पज्जत्तगाणं मणोगत भावे जाणमाणाणं पासमाणाणं उक्कोसिया विपुलमतिसंपया होत्या. बारस सहस्सा छच्च सया वादीणं पचासा उकांसिया०, बावीस सहस्सा णव य सवा अणुत्तरोववातियाणं गतिकल्लाणाणं जाव आगमेसिभद्दाणं उकोसिया, उसमस्स णं वीसं समणसहस्सा सिद्धा, (164) जिनपरीवारः ॥ १५८॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy