SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं , मूलं -गाथा-], नियुक्ति: ११३/१८६-१९०], भाष्यं [१-३] मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत सत्राक दीप एत्थ-जम्मणं० ॥ २-११३ ॥ तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अट्ठदिसाकुमारिमहत्तरिगाओ सएहिर कूडेहि बाऋषभस्य सिएहिं २ भवणेहिं सरहिं २ पासादवडंसएहिं पत्तेयं पत्तेयं चउहि सामाणियसहस्सेहिं चउहि य महत्तरियाहिं सपरिवाराहिं सत्तहिं | उपोद्घाती अणिएहिं सत्चहिं अणियाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूर्हि वाणमंतरेहिं देवेहि य देवीहि य सर्दूि सं जन्म नियुक्ती । परिघुडा महताहयणट्टगी तवादित जाव भोगभोगाई मुंजमाणीओ विहरंति, तंजहा भोगंकरा भोगवती सुभोगा भोगमालिणी। तोय-18 ॥१३॥ धारा विचित्ता य, पुप्फमाला अणिदिया ॥१॥ तएणं तासि भगवंते तित्थगरे समुप्पन्ने य पत्तेयं २ आसणाई चलंति, ताणि पासेत्ता ओहिं पउंजंति, भगवं तित्थगरं ओहिणा भोएंति, भोएत्ता ताहे पणामं करेंति, जहा बद्धमाणसामिस्स सके जाव संकप्पे | समुप्पज्जित्था, उप्पन्ने खलु भो जंबुद्दीवे भगवं तित्थग़रे, तं जीतमेतं तीतपच्चुप्पन्नमणागयाणं अहोलोगवत्थब्याणं अट्टण्हं दिसा| कुमारिमहत्तरियाणं जम्मणमहिम करित्तएति, तं गच्छामोणं अम्हेऽवि भगवतो जम्मणमहिमं करेमोचिकटु एवं संपेहेंति संपेहेचा पत्तेयं २ अभितोगे देवे सद्दावेति, २ खिप्पामेव भो अणेगखंभसयसंनिविढे लीलहित एवं विमाणवन्नओ भाणियब्वो जाव जोय| णविच्छिन्ने जाणविमाणे विउव्वहः । तेऽवि तहेव करेंति, तएणं ताओ हट्टतुट्ठ पत्तेयं पत्तेयं चरहिं सामाणियसाहस्सीहिं जाव | अन्नेहि य बहहिं देवेहि य देवीहि य सद्धि संपरिघुडाओ ते दिवे जाणविमाणे दुरुहिति, दुरुहित्ता सव्विड्डीए सव्वजुत्तीए जाव-18 | घणमुदिंगपवादितरवेणं ताए उकिटाए जाव देवगतीए जेणेव भगवतो जम्मणत्थाणे तेणेव उवागच्छित्ता तं ठाणं तेहिं दिव्बेहिं जाणविमाणेहिं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करेता उत्तरपुरच्छिमे दिसीमागे ईसिं चउरंगुलमसंपत्ते धरणितले ते दिव्वे ॥१३६॥ विमाणे ठवेंति ठावेचा पत्तेयं पत्तेयं चउहि सामाणिय जाव पडियुडाओ विमाणाहितो पच्चोरुहिता सब्धिड्डीए जाव नादितरवेणं अनुक्रम अत्र भगवंत ऋषभस्य जन्म कल्याणक वर्णयते (142)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy