SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं - /गाथा-], नियुक्ति: १७/१३६], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 पत सत्राका दीप समाणो तस्स किपि पम्हढू, सो तमि आलाबए णटुं अब लोइयं छुभति करेति वा भारहरामायणादीणं एवं तेण कंथाकयं सुतं आवश्यक अत्थो य, तारिसस्स ण दायव्वं मुत्तं अत्यो चा, जो तहेव रक्षति तस्स दायव्वं । एस ताव सीसस्स । आयरियस्स चूणी वसंतपुरे जुन्नसेडिधूता णवगस्स सेहिस्स ब धूता, तासि पीती, तहवि से अस्थि खारो जह अम्हे एतहिं उपट्टिताणि, ताओव्यु दानियुक्ती पायात अन्नदा कयादी मज्जितुं गताओ, तत्थ जा सा णबगस्स धृया सा तिलगचोद्दसएणं अलंकिता, सा तं तडे ठवेत्ता ओइना, जुन्न- हरणं सेट्टिधूया तं गहाय पहाविता, इमा जाणति- खेडं करेतित्ति, ताए मातापिऊणं सिट्ठ, ताणि भणंति-तुण्हिक्का अच्छाहि, गवग-18 ॥११९॥ दध्या व्हाइत्ता णियगं घरं गता पिउमातूणं कहितं, तेहिं मम्गितं, ण दंति, अम्हे उच्चट्टिताणित्ति परिभूताई, कि आभरणगाणिवि णस्थि , एवं कनाकनि पणढाणि, पच्छा राउले बबहारो, तत्थ णत्थि सक्खी, तत्थ राउलाणि भणति-चेडीतो वाहिज्जतु, जति तुम्हेच्चयं आमुचउ चेडी, ताह सा आमुचति, जे हत्थे पादे तं न याणति, तं च से असिलिटुं, ताहे तेहिं जातं, जहा एतीसे ण होति, ताहे इतरा भणिता, ताए तहच्चेव णिच्च आमुचतीए परिवाड़ीए अ मुक्कं, सिलिटुं च से, ताहे सो जुन्नमेट्ठी दंडप्पतो जातो, जहा सो एगभवितं मरण पत्तो, एवं आयरितोऽवि जे अन्नत्थ तं अनहिं संघाडेति, अन्नवत्तव्ययाओ अवस्थ परूवेति, उस्सग्गादीयाओ एवं, सोऽधि संसारडंडेणं डंडिज्जति, अणेगाई जातितनगमरियव्यगाई, तारिसस्स पासे ण अज्झाइतन्यं, जहा सा चेडी जसं पत्ता आविंधणसुहं वा, एवं व आयरिओ जो णवि संघाडेति अनमत्राणि तेण अरहंताणं आणा कया । भवति, तस्स पासे मुत्त्याणि गिण्डियब्वाणि १। सावगसमाणस्स सीसस्सण कहेयव्बं, जो सबकाल महिलं भोतुं तं चेव ४ ॥१९॥ | एगराई ण याणति अनणेवत्थणेवत्थितं, एवं सीसोऽवि सम्वकालं रडिऊण सुतं वा अत्थं वा ग माणति किं इमं सुतं ससमइये अनुक्रम (125)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy