SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं - /गाथा-], नियुक्ति: १५/१३४], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 - - भाषावाति सत्राका दीप तुरियं नियत्नो, अभयो य निफिट्टति, तेणं भणितं-पलीवितं ?, आम सार्भा , तुम किन्न पडितो?, सो भणति-मम किं ?, अहंभाषाविश्री सामिस्स मूले पब्वइस्सामित्ति, ताहे अभएण चिन्तियं-मा विणस्सिाहिति, पच्छा भणियं, ण उज्झचि ७।। आवश्यकता - एतेसु सव्वेसु अणुयोगा अणणुयोगो य विभासियव्यो । इदाणिं नियोगः, णि आधिक्ये 'जिच् योगे' अतीव योगो नियोगो, कस्वरूपं उपायातसो चेच अत्थो जदा मुत्तेण समं निउत्तो भवति तदा चरणकरणपसती भवति, जहा बच्छए गोणीए सम्म निउने खीरप्पस्ती नियुक्ती भवति ।। भासा विभासा वत्तियंपि, एताणिपि तिथिवि संजुत्ताणि चव बच्चंति । तत्थ सामनेण एकप्रकार अत्यं बुवाणो भासगो,131 ॥११५॥ मध्यं बुवाणो विभासगो, सम्वेण पगारेण चुवाणो बत्तीकरगो । तत्थ इमे उदाहरणा-.. कडे पोत्थे चित्ते॥२-५६।।जथा देवदत्तो खंदस्स वा रुदस्स वा पडिम काउकामो तदणुरूवपमाणं कहूँ पगरेति जारिसं तं कट्ठ पुरिम सुमंचा, तं चेव कट्ठ जदा परसुमादितच्छितं भवति तदा णज्जति जहा एत्थ इत्थी वा पुरिसोया कीरिहित्ति, एवं चेव कट्ठसमाणे सुत्ने जो जे सुत्तालावगनिष्फ धात्वर्थमावं तं चेव भासह सो भासओत्ति भन्नति । जदा तं चव कई बासिथोमणयमादीहि परिकम्मिता अंगपच्चंगसंठाणाणि बहुं निम्मवियाणि, एवं चेव तस्स मुत्तस्स जो दोहिं वा तिहिं वा चउहि वा पगारहिं अत्थपयाणि विभासति सो विभासतोत्ति भन्नति । सोय चोद्दसपुष्वी अत्थे विभासिउँ समत्थो । उक्कोसतो विभासतो वत्तियं, जदा तं चव अंगपच्चंगाणंद्र णिण्णुण्णयरोमकूवदिडिफलकमादीणि णिबनियाणि, एवं चेव जदा सब्बपज्जवेहि अत्थं भासति तदा वत्तीकरणे हवइ, सो य II उक्कोसओ वचीकरगो केवली, केति पुण जेण तिहिं परिवाडीहि अणुओगो सुतो गहितो य सत्तर्हि वा सो बत्तीकरगो इति X ॥११५॥ भणंति । एवं ता कढे । पोत्थे पढम दम्मादि मिलिता, ते चेव बद्धा पमाणागिती कता भासा, अंगाणि जहिच्छिताणि चेवड़ा अनुक्रम - % ES (121)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy