SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ४४/१२३], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 प्रत सत्राक चूणों : दीप केवलज्ञान श्री दि सेसं तरति, एवं सो अणेगभवसथितं कम्म खविऊण ताहे मुहुत्तमंतरं आसत्थो, एत्थंतरा जाव अच्छति ताव नियंठो लन्मति जावा आवश्यक दोहिं समएहि सेसेहिकेवलणाणमुपज्जिस्सतिति, ताहे जो एगो समतो तत्थ निई पयलं च खवेति, जो चरिमसमतो तत्थ। पंचविहं णाणावरणिज्ज चउविहं दसणावरणिज्जं पंचविहं अंतराइयं एयाओ चोइस य कम्मपगडीओ जुगवं खवेत्ता अणतं केवल-ट्रा उपायात माणदंसणं उप्पाडेति । अन्ने भणंति-जस्थ निई पयलं च खवेति, तत्थ नामस्स इमाओ पगडीओ खबेति, तंजहा-देवगति देवाणुपुव्वी नियुक्तोकिउम्बिदगं पढमवज्जाईपंच संघयणाई अअतरवज्जाई पंच संठाणाई आहारगं तित्थगरनाम जदि आतित्थगरो, एत्थ गाहा ॥१०७nal का चीसमिऊण ॥२-४५॥ चारिमे णाणा०।। २.४६ ।। गतत्थाओ, एवं सो उप्पण्णणाणदसणधरी जाताासाभन्न पासता M२-४७॥ समस्तं भिन से एकीभावे वा सत्तामंगीकृत्यकजीवाजीवादिभावण भिन्न भिन्न, अहवा दन्यपज्जायभावेण भिवं संभिर्य, ४ सम्यग्भिनं वा बझम्भतरतो वा भिनं, अहवा भिन्नभिति जीवादिदब्बं गृहीत, लोगमलोग चति खेतं, सब्बतो इति भावाण गबर्ण, सवपगारेण सर्वतः, सब यात्किचिदित्यर्थः, भूतं भव्य भविस्सं चति कालस्स गहणं, न च द्रव्यादिभ्यो भूतादिकालविशेषेभ्यो अन्य शेयमस्ति यदुपलभ्यतेीत, ते नरिथ जं एवं पासतो न पासतित्ति॥ एवं निज्जुत्तिसमुत्थाणपसंगतो जदिर्द सुतं यतोऽयमिति, जहा वा एतस्स पविती यदादि यत्पर्यवसानं एवमादि तकनियमणाणरुक्खारोहणादारभ जाब भूतं भव्यं भविसं चेत्पनेन भणित । एवं पत्रयणउप्पत्ती विभासिता चव भवतित्ति । इयाणि पबयणएगट्ठियादि विभासियव्यं । जतो एत्थगा चिरतणदारगाहान जिणपवयणुप्पत्ती०॥२-४८।। तत्थ जिणपश्यणुप्पत्ती मणिता, तस्स पुण पवयणस्स इमाणि एगद्वियाणि तिथि, जहापवयणति या सुतंति या अस्थोत्ति या, तस्थ सामन्त्रेण य सुयनाणमंगीकाऊण पवयणमिति बबादिस्सति, मघा अविनतमत्थता पकलकप्पं 14 अनुक्रम (113)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy