SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं H, मूलं - /गाथा-], नियुक्ति: ३८/११७], भाष्यं । मुनि दीपरत्नसागरेण संकलिता...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणि-रचिता चूर्णि:-1 सत्राका % COASTERS MESSA % लोभाणू वेतेन्तो० ॥२-३८।। जदा तपि लोभस्स अणुं उबसामितं भवति तदा उवसामगणियंठो लम्भति, एत्थ जदिक्षपकाणः आवश्यक अंतरे कालं करति ताहे सो अणुचरोववातिएम देवेमु उववज्जति, एत्थंतरे कालं ण करेति ताहे से पुणो पडिपतति, किं कारणं ,12 ४ तस्स पच्चयावरुद्धा कोहादयो, जदा पुणो किचि नहाविह पच्चयं उबलभंति तदा उदयं गच्छंति, जहा वाही ओसहादीहि थीमतोल तहाविहं पच्चयं उबलभित्ता उदिज्जति, एवं जहा रुक्खो अंतो बहिं दवेणं दुमितो ताव ण उलुज्झति जाव पाणियाइयं पच्चयं ण लब्भति, लद्ध उल्लुज्झति, एवं इहावि तस्स तत्थ अंतोमुहुत्तावसाणे कम्मिवि लोभहेउंमि संजलणलोभो सुहमो उदिज्जति, पच्छा ॥१०५॥ |जेणव कमेण उवसामंतो गतो तेणेव पडिवतात जाव अणताणुबंधित्ति । एसा उवसामगसेढी सम्मत्ता। एतेण कमेण एकमवगहो। *दो उवसमसदीओ होज्जत्ति, जैमि भवे उबसामओ ण तमि खवतो होतिति । उवसमण मोहस्म तु एगम्मि भवे हवेज्ज दो वारे । इयाणिं खबगसेढी भन्नतिदि अणमिच्छा० ॥२-४२ ॥ खबगसेढाए पट्टबओ नियमा मणुयगतीए, णिवओ निरएस असंखेज्जतिभागं पलियस्स सेस खवेति, देवेसु वेमाणिएसु तिरियमणुएसु असंखेज्जवासाउएसु, एतं बद्धाउयस्स, अर्णताणुबंधिकोहमाणमायालोमा जुगवं| 4 खवंति, पच्छा ताणं अर्णतभाग मिच्छत्तवेयणिज्जे कम्मे छभति, ताहे तं खवेति, तस्स तिव्यो परिणामो तो सावसेसे चेव अनं |आरभति, जहा महाणगरदाहे अग्गी सावसेसे चेव इंधणे अश्रमि घरे लग्गति, एवं इमावि तंमि साबसेसेवि तिव्यज्माणाम्गिणा II असं आढवेति, तस्सवि जं सेस तं सम्मामिच्छत्ते छुमति, ताहे सम्मामिच्छत्तं सवेति, तस्स जं सेसं ते सम्म छुभति, ताहे १०५॥ सम्पच खबेति, तत्थ सो खाइयसम्मदिड्डी भवति । सो य पुण बद्धाउगो वा अबद्धाउगो वा, जति बद्धाउगो ताहे ठाति तमि दीप अनुक्रम (111)
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy