SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H अध्ययनं H मुनि दीपरत्नसागरेण संकलिता.. श्री आवश्यक उपोद्घातः निर्युक्तो ॥१०३॥ "आवश्यक" मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) मूलं [- / गाथा-], निर्युक्तिः ३३ / ९९२), भाष्यं [-] ..... आगमसूत्र - [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणि रचिता चूर्णि:-1 - - एत्य सीसो आह-जति णाम तेर्सि सिचि कसायाणं उदए चरितस्स लाभो चेव ण भवति, केसिंचि पुण लद्धमवि अतियरति 'पडिवयति 'चा, ता साह कास पुण कमायाणं कतिविहाणं कम्मि परिणामे वट्टमाणाणं चरिसलमो ? कहं वा सो परिणामो ? तेर्सि केवरिया य मेदा चरित्तरस के य ते इति ? भन्नति बारस० ||२-२४|| सामाइग्रत्थ० ।। २-३५ ।। तत्तो य० ।। २-३६ ॥ एत्थ सम्मत सामाइयस्सावरणे जे मणिता चचारि कसाया ते वज्जित जे सेसा चरितावरणा बारसविहा कसाया ते जदा खविता उवसामिता वा, वासदा खतोबसमतोऽवणीया ति 'तदा चरिचलंभो लम्भति, उम्भतित्ति वा दीसतिति वा पचायतिति वा एगड्डा, अने पुण खतावसमे संजलणवज्या बारस ममेति । आइ कई पुण सो खयादिपरिणामो तेो इति १, भन्नति-जोगेहिति जोगांति वा वरियंति वा सामत्यंति या परकमति वा उच्छाहोसि एगड्डा, अगभेदो जोगोति बहुवयणं, तस्स पुण चरितस्य सामश्रेणं विसेसा भेदा इमे पंच ते चैव दरिसिज्यंति सामाइयं इतिरियं आवकहियं च इतिरियं जो छेदोवडाणियाणं मेही तस्स इत्तिरियामाइयं, आवकहियं मज्झिमतिस्थगराणं, एत्थ चरिचगे पढमं छेदोवडावणियं णाम सामाइयमित्तिरियं छेत्तूण उचट्ठाविज्जतित्ति छंदोबद्वावणियं, बीयं लभातीत्तिः यीयं, परिहारविसुद्धीओ नाम जो पंचमहव्यतियं विशुद्धं परिहरति सो परिहारविसुद्धीओ, सुमो अस्य रागः मुहमसंपरागः । तत्तो- अनंतरं अहखायं णाम अकसाय, किह पुण अकसायं तु चरितं ? सव्येहिवि जिणबरेहिं पचतं। एते पंच विसेसा गता । इयाणि वारसाविहे कमाए खविए उवसामिए खतोत्रसमिते वा भणितं तत्थ खतोयसमो पुब्बदरिसितो। उवसमणं ताव भन्नति अप्पतरंति कार्ड, अहवा खरगस्स उबसामणा ण भवति, तेण पुच्वं उचसामणा पच्छा खत्रणा, अहवा पच्छानुपृथ्वीए, ते (109) पंच चारित्राणि ॥१०३॥
SR No.006203
Book TitleAagam 40 Aavashyak Choorni 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages624
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy