SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [५], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ८६-९५] श्रीआचारांग सूत्र चूर्णि २ अध्य० ५ उद्देशः ॥८६॥ प्रत वृत्यक [८६ ९५] | विचितणेण, तेसि ण संदेहमवेति मंदे ॥१॥" अहवा पुवकरण कम्मेण मूढोकतंकित-किचकिचं ण याणती बहुकतनपा, ता ||हताकवादि मम्मवणिओ दिढतो, एवं बहुमाणी बहुकोही, से एवं कामकामीभूते बहुमायी कथाकयमूढो 'पुणो तं करेति' पुणो विसेसणे, 1001 किं विसेसेति !, एवं ताव स पुच्चकयेण कम्मेण मृढो कम्मफलं वेदेतो पुणो आसंसयाए मायावी 'लोभं करेति नगरादिभवा | लोमं करेंति-णिवत्तेइ, 'वेरं बड़तीति' अमिमाणपुब्बगो अमरिसो धेरै तधिसयकसायषसगो हिंसादिपवचो अगंतसंसारियम बढेति, भणियं च-“दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः ॥१॥" 'जमिणं गरिहि जति' जदीति अशुद्दिट्ठस्स गहणं, भण्णति-कतरस्म अणुद्दिदुस्स', कामकमस्स बहुमायिणो मूहस्स 'इमस्स चेव पडिवूहणाए ति इमस्स अस्सेव सरीरगस्म पडिहणताए हिंसादिसु पबचति किस्सते य, भणियं च लोगेऽषि-"शिश्नोदरकते पार्थ!, पृथिवीं जेतुमिच्छसि । जय शिश्नोरं पार्थ , ततस्ते पृथिवी जिना ॥१॥" अइवा इमस्स चेव परिवहणताए, कामकमे बहुमायी पुणो तं करेति एतपि एपस्स चेच पडिवूहणयाए, अहवाजे इमे मायाइ या पमाया पुणो पुगो अहिजते एतेवि एयस्स चेव जीवियस्स, इमस्सत्ति-इमस पंचविहायारस्स बंभचेरस वा समंता दूधणा परिवूधणा, कह णाम एयरस पुणो पुणो कहिज्जमाणेमु पमायदोसेसु अप्पमाया गुणेसु य पवासियपुतअप्पाइणियादिद्रुतेण संजमे परिविंधणा भविजा, इमं अन्नं संजमपरिविंधणामेव पमायदोसकहणं-'अमराइ महासड़ी' ण मरति अमरो अणमरो भवित्ता अमर इब अप्पाणं मण्णत भोगा-1 सया अत्यउवज्जणपरो, तत्थ उदाहरणं केई भगंति-ायगिहे गगरे मगरसेगा, कस्सइ सस्थवाहस्स अभिगवागतस्स अमिसारिया णिग्गया, सा य तेणऽलेबगहत्वगएणं आयचा, सोतेण तेण सर्व रति अगाढाइता समाणी पभाते निग्गया, अद्धीतीए दीप अनुक्रम मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चर्णि: [90]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy