________________
आगम (०१)
“आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ७७-८१]
श्रीआचासंग सूत्र
चूर्णिः २ अध्य० ३ उद्देशः
प्रत वृत्यक [७७८१]
| पितिपिंडादि देति तेण दातारो, जहा केणइ रायपुत्रेण भट्ठरजेणं सविकमेणं आणामितं, तनो तस्स रण्णो अण्णे दायियादि तं | अपहारादि | छिद्देण विकमेण वा मारित्ता अवहरंति, अहवा णिद्धणवणियपुत्तेण दब्वे उवजिते दाइया खुम्भंति अविभत्तसंपयुत्ता वयं, अदत्त-14 हारी छिपेण अकमित्ता वा, रायाणो वा अवहरंतित्ति, स राया परचकेण वा, पस्सति चप्पयादि सयमेव, अपयं देवताजोगेण, जहा तस्स पंडमहरदारगस्स विणस्सति, जं विणा परिभोगेण कालेण विणस्सइ जहा वत्थं सोचिथावण्णं एवमादि, अहवा णावाए मिण्णाए सन्ध विणस्सइ, अगारं-गिहं तं डाहेण इज्झति, तत्थ कंसदससुवण्णयमादीणं छण्हं पदाणं दुगसंजोगमादिया जाव | छ संजोगति भंगा कायच्या इति । से परस्स अट्ठाए' इति सो परस्सत्थो णाम दाइयादीणं अत्था, एवं च बहवातादि कारेमाणी कारो, अहवा तत्थ बंधे सोगरियचारगपालादीणि कूरकम्माई करेंति बालो-मूढो, जं भणितं अण्णाणीति, स कुञ्जमाणो 'तेण दुक्खेण संमूढों जं तेणत्ति तेण कूरजनणितेण दुक्खमिति-कम्मं मूढी-पालो रागदोपअभिभूततया कजाकले अयाणलो एस मदो विवरीयभावो, विपरिआसो सुहस्थी दक्खे बद्दति परगादिसु, केणेयं पवेदितंति', भण्णति 'मुणिणा हुएतं पवेदित' | कतरेण मुणिणा !, बद्धमाणसामिणा, गोतमप्रभृतीणं मुणीणं पवेदितं-आदितो वेदितं, ततो मुणीपरंपरण जाव अम्हं धम्मा| यरिया, सो एवं करेसु कम्मे वट्टमाणो मुढो विपरियासभूतो मुणिणा पवेदिओ गिहत्थलोगो पासंडिलोगो वा 'अणोहंत
राई'ति, अहवा सो विपज्जासभूतो अणोहंतरी, अहवा जस्स णो सण्णा अहितो वा सो अणोहतरो, दबोधो पदी समुदो वा, । | संसारसमुद्दो कर्म च भावोघो, तं कुतित्थियाण ण तरेति तेण अणोहंतरो 'एते' इति जे उद्दिट्ठा कूरकम्मणो 'णो य ओहं ।। तरित्ता'चि न य सयमपि कम्मगुरुगत्ता अणुयायउ ओई तरित्तए, तिएति तरति वा तमिति तीरं, तस्सवि तहेव, पारं णाम परकूलं ॥१९॥
दीप
अनुक्रम
७ि८
मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार जिनदासगणि विहिता चूर्णि:
[73]