SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [१९७...], [वृत्ति-अनुसार सूत्रांक ७७-८१] उचनिचगोत्रादि प्रत वृत्यक [७७८१] भीआचा- तेण, किंच-इममि चेव भवे कोयि राया भविना दासो भवति, कहिं ?, जो हि कंडणिज्जितो गहितो य स दास इव भवती, स रांग सूत्र 10 एच पुणो मुको तक्खणादेव राया, जहा उद्दायणेण पजोतो, णंदो वा खणेण राया जातो, रूवसंपण्णोवि खणेण विरुवी भवति ।" ITAL काणितो कुंठितो बा, छायातो वा भ्रस्थति, जहा सणकुमारदेवोदाहरणं, कालंतरेण वा जराए वा विणा वा रूबविवज्जिओ भवति, ३ उदेशःINजहा सणकुमारस्स, एवं सेसावि मदढाणा सपज्जाया भाणियब्वा, सो एवं उच्चादि निपेहि य गोतेहि निवियप्पमाणो भूतेहि | ॥६॥ जाण पडिलेह सात, अहवा णामं च गोयं च पाएण सहमयाणि चेव भवंति, कह', अंगपच्चंगभेदे सरीरिंदियविणासे | | वट्टमाणो मरणा असुभणाम बंधति, जातिकुलादिट्ठाणववरोरणे बढमाणो नीयं गोपमिति, ताणि य तम्भया चेष परेसिंण कायबाणि, अतो भूतेहिं जाण पडिलेह सात', जम्हा भूतेहिं जाणतिचि जाणतो, किं जाणति ?-कर्म जीवाजीवादि बंधहेउं तबि वागं च जाणति, पडिलेहेहि-गवेसाहि सात-मुई, तधिवक्खो असातं, तं पडिलेहेहि, कस्स कं पियं? किं अणिहूँ; जं जस्स | AU अप्पितं तं ण कायब, नागज्जुणिया पदंति-पुरिसेण खलु दुक्खविवागगवेसएणं पुचि ताब जीवामिगमे कायम्बे, जाई च | इच्छिताणिच्छे, ते सातासात वियाणिया हिंसोबरती कायन्ना, एवं अहिंसतो, सो भूनसातगवेसओ अलियादि सबदारविरतो | जाव परिगहाओ, क्याणुपालणस्थं च उत्तरगुणा इच्छिज्जंति, तप्पसिद्धीए इमं भण्णति-समिते एता अणुपस्सी' ईरियास| मिती पढमवयअणुपालणत्थं, एवं सेसब्बतेहिवि जा जत्थ समीती जुञ्जति सा वत्तव्यया, एयाए एतं उच्चनीयगोयगतिगहणं | संसार अणुपस्समाणो, अहवा एतं इच्छिताणिच्छितं सातासातं अणुपस्संतो भुतेहि जाण पडिलेहि सातमिति वर्त्तते, उचानीयगोतप्पसिद्धिए अणेगरूवासु जोणीसु जहा पहिओ गच्छंतो (कहिंचि) सुई वसति कहिंचि दुक्खं वसति कहिचि गामे कहिंचि रण्ये दीप अनुक्रम ७८ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [68]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy