SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [६], उद्देशक [२], नियुक्ति: ३१५...], [वृत्ति-अनुसार सूत्रांक १५२-१५४] श्रीआचा- रांग सूत्र चूर्णिः ॥३६६॥ प्रत वृत्यक [१५२१५४ पडिगं, परहत्थगर्य ण गेण्हेअ, आहश्च गहिते गिहत्थो एस चेव उ दए, जति परिसहारति लद्धं, अनत्थ वा उ पत्थह, अञ्चहिं तणे पक्खिवति, सपडिग्गह परियसति पडिग्गहए व संताए उच्चो दारए जोएा, तडीए ठाति, ताए लोटेति, ससणिद्धाए वा | पुढवी आयरति, उदउल्लससणिद्धं पडिग्गहियं आमज पमज अंतो संलिहति बाहिं गिल्लिहति उबल्लेति उपवेति आयवेअ पताविज।। इति पात्रैषणा समाप्ता॥ । उवग्गहेकणिक्खेवो दम्चे सचिचादी तिविहो, लोइओ लोगुचरिओ य, सचिनो सेहो अचित्तो वस्थादी मीसे स भंडमनोवधिगरणे उ, लोगोवि जहासंभ, खेनेवि उड़ादि सिते गामे रण्यो वा, एगदिसि छदिसिं बा, काले उडुवढे वासारते घा, भायोग्गहो दुविहो-मतीए गहणतो य, मती दुविहा-अत्थोग्गहणमती बंजगोग्गहणमती, छबिहो चउनिहो होइ, गहणोग्गहे अममत्ते अपरिकम्मा, परिणामा न मम एतं अपरिग्गहस्स समणस्स गहणपरियणस्स परिहारिते अपडिहारगा जा जपणा, अहया | | देविंदाइ पंचविहो उग्गहो, अहया इमो गहणो समणा भविस्सामो अकिंचणा, दब्वे अपुत्ता अपन, भावे अकोहादी, गहो परतः परिग्रह इतिकृत्वा आदौ परिग्गहणं पापं, हिंसादिसेसरक्षणार्थाय उम्गहो वणिजति, सम्बं अदिनादाणं पञ्चक्खामि, तं कहि , गामे नगरे वा लोइयं गतं, लोउत्तरं उडगादि, छत्तगं देसं पडुच्च जहा कोंकणेसु, णिचं वासत्ताणा ओलंति उडएण, सत्राभूमी गच्छतो अपणो अदिस्संतो अणुमवेत्ता णो तिसंधा, गामादिसु वा अणुण्णवति, ओगिण्हति एकमि, पगेण्डति पूणो २, से आगं| नारेसु वा आरामागारेसु वा इस्सरो राया, भोइओ जाव सामाइओ, सामाइओ समधिष्ठाए, पसंदिट्ठो, गाहाबतिमादी, सम| गुण्णेण तेण सर्ग असणं, ण या एगल्लविहारी परवेयावडिया, परसंतिएणं अण्णसंभोइए, पीढएण वा फलरण वा सेजासंथारपण | | ॥३६६॥ दीप अनुक्रम ४८६ AN ४८८ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम चूलिकाया: षष्ठं-अध्ययनं “पात्रैषणा", द्वितीय-उद्देशक: आरब्ध: प्रथम चूलिकाया: सप्तम-अध्ययनं “अवग्रह प्रतिमा", आरब्धं प्रथम चूलिकाया: सप्तम-अध्ययनं “अवग्रह प्रतिमा", प्रथम उद्देशक: आरब्ध: [370]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy