SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१४१ १५१] दीप अनुक्रम ४७५ ४८५] श्रीआचा रांग सूत्रचूर्णिः ॥३६२॥ “आचार” - अंगसूत्र-१ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [५] उद्देशक [१२], निर्युक्ति: [ ३१५], [वृत्ति अनुसार सूत्रांक १३२-१४०] सव्या सुहा सा सूक्ष्मार्था, जह सुहं मोरंगादिना स्पृष्टस्य, सवस्त न युक्तं भवति, जूरणं खारवणादिना भवति, एवं जीवदयं प्रति सुहुमा, जा य असवामोसा अपाविगा असावज्जा, होलेति हुलं हुलो ऊरणतो, गोलेज्जतित्ति वली वडी, सवलेचि पल, कुपक्खे दासचोरपक्खो जेडउ दासिपुत इति वाच्यं इति वा, ते नाणगा पितरः, पितं वते, पसस्थाई आउसो ! ति वा स्त्रियामपि कंठ, | देवे वा नभमाकाशं, आकाश देव इत्यर्थः, गज्जितदेव विज्जुता य तदेव प्रतिष्ठो देवः निष्टं देवेन, फड्डया वा कंठं असज्झाबुज्झाणं अहिगरणं च अंतलिक्खादि भासेज्ज इति । भासजाते प्रथमोद्देशकः समाप्तः ॥ अप्पितियवजणा वितिए, जहा वा एगइयाई रुवाई, णो एवं बएजा गंडी गंडीति वा, सोलसहा, हत्थछिको हत्थछिन्नाणि वा एवं न वक्तव्यं ?, जहा वासुदेवो तम्मि सुणए, एगमवि गुणं भासति, उपत्ति सरीरं, तेयंसी, बचसा दीप्तिः, सजो जसो किसी, अभिमतं अमिरुवं, रूवाणुरूवा गुणे, पडिरूवं प्रासादं जनयतीति प्रासादनीयं द्रव्यं, दर्शनीयं, जति सो किंचि पुच्छियो उभासियब्बो वा ततो सोचयारं वतव्बो, भदगं पहाणं, उसद्धं उत्कृष्टं, रसालं रसियं, पुल्लेवि अप्पत्तियं असंखर्ड मारिजेअवा, सुभे | सदे एगा इतरे दोसा वकसुद्धीगमाण चंता को च निधितभाषा विस्समभासी न बध्यते येन कर्म्म तं भाषेत इति । भासज्जाताध्ययनं समाप्तं ॥ इदाणिं एषणासमिती, तत्थ पिंडेसणा भणिता, वस्थ, पादेण अहिगारो, इह पढमे गहणं वितिए धारणा, बत्थे उगम उपायणा, ता बस्थे चकणिकखेवो, नामंठवणाओ गयाओ, दव्ववत्थं तिविद्धं एगिंदिय० विगलिंदियणिष्फष्णं पंचिदियणिष्कण्णं, एगिंदि| यणिष्कष्णं फलिहमादी, त्रिगलिंदियं को सियारादी, पंचेदियं कंबलेयादि, अदवा उकोसं मज्झिमं जहणं, अहवा अहागडं कय मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [०१], अंग सूत्र- [०१] "आचार" जिनदासगणि विहिता चूर्णिः प्रथम चूलिकायाः चतुर्थ अध्ययनं “ भाषाजात”, द्वितीय-उद्देशक: आरब्धः प्रथम चूलिकायाः पंचम अध्ययनं “ वस्त्रैषणा”, आरब्धं | प्रथम चूलिकाया: पंचम अध्ययनं “ वस्त्रैषणा", प्रथम उद्देशक: आरब्धः [366] भाषा जाता० ॥३६२॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy