SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [३१३-३१४१, [[वृत्ति-अनुसार सूत्रांक १३२-१४०] प्रत वृत्यंक श्रीश्राना || तत्थ णितं आगतो, अज्जा एते ण दापति, एन्थवि आगने, अस्मिन् संखडीए वा, निधिकालो, अणुशीति विचिंति पुर्व युद्धीए || माषारांग सूत्र-14 पासित्ता निश्चितभासी सिद्धभासी, सम्यक् संजतो भाषेत, संकितः मण्णेत्ति, ण वा जाणामि, एगवयर्ण वृक्षः इत्थी वदनं कन्या || जाता चूणिः वीणा लता, पुमवयणं राया गिरी सिहरी, णपुंसगरयणं वर्ण अछि कंसं, अज्झत्थं आयरियसन्नागारं नाउं सन्नाभूमी गंतुकामो ||३६१।। | अणुण्णवति, उवणीतवयणं पढाहि, ता भणति-तुम्भ पसाएणं, अवणीतं तुम सोचि भणिते भणति-नाई सोनि, उवगीत अव गीतक्यणं अहो रूपवती स्त्री किंतु कुशीला, अवणीतउवणीतायणं विरूवरूवो फोकणासो कालो, किंतु इस्सरो, ण य भिक्खा| यारसीलो, तीतादि अतीतत्वात् , करोति करिस्सति, पञ्चक्खं एस, देवदत्तः सो, एगवयणं वतिस्सामीति, तदेव वदिज्जा, इस्थि || पुरिसणेवस्थितं ण वदेज एसो पुरिसो गच्छति एषोऽप्येवं, एवमतिनिस्संदिद्धं अन्नहा वा, एवं णिस्संदिद्धं नाणकज्जेसु ण वत्तब्वं, | चत्तारि भासाजाता वक्तव्या, केन तानि उक्तानि ?, जे य अतीता अम्हंता, अचिनाई णिज्जीवाई, वण्णादिगुणजुत्ताणि चयोवचD| याई, अनित्यो वैशेषिकः, वैदिको नित्यः शब्दः, यथा वायुर्वायनादिभिरभिजिज्जते, एवं शब्दः, ण च एवमरहताना, यथा पटः । चीयते अवचीयते च एवं विप्परिणामसभावाणि, ते चेव णं सुम्भिसद्द। पोग्गला०, पुचि न भासा भासिज्जमाणी भामा भासा| समयति वीतिकंता वा णं अभासा, दृष्टान्तो पटा, पूर्व पांशुकाले न घटः, मुद्राभिघाताच अघटो भविष्यतीति जो नासेज्जा, जहा काणं काणमिति मोसा, चोरं चोरमिति, सच्चामोसा दासचोरस्त, स तु दासः न चोरः, सहऽवजेण सावजा, सकिरिया कम्म जेण भवति, ककसा किसं करोति, कटुकी जहा मिरिएहिं वावडवडादियुत्तो समाणो, णिठ्ठरा जकारसगारेहि, फरुसा हवज्जिता, अण्हयकरी आश्रयकरी, छेदकरी प्रीतिच्छेदं करेति, भेदं स्वजनस्य भूतस्य वार्थस्य परियभूतो, अमिकंख जंमं सोक्खं वान भाषते, PERMANENTENDEANSARITRINA [१३२१४०] दीप अनुक्रम ४६६४७४० मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: | प्रथम चूलिकाया: चतुर्थ-अध्ययनं “भाषाजात”, प्रथम-उद्देशक: आरब्ध: [365]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy