SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [६४-७१] दीप अनुक्रम ४०० ४०५ ] श्रीआचा रांग सूत्रचूर्णिः ॥३४६ ॥ “ आचार” - अंगसूत्र - १ (निर्युक्ति:+चूर्णि:) श्रुतस्कंध [२], चूडा [१], अध्ययन [२] उद्देशक [१], निर्युक्तिः [ २९८-३०४], [वृत्ति अनुसार सूत्रांक ६४-७१] मदोसा एवं साहम्मियं समुद्दिस्स' संसत्ता सागारिय सागणिय पाणेहिं वा, संजयपचवाईए, सच्चैव वसही इत्थी बंभपचवाता, पाखंडचारगादीहिं पचवातो, बितिरण वा सोचवादी गाहावती सूपसमायारा य बहुविहाण य सिजण विवेगो, 'ततिए जयंतच्छलणा' गाहा (३०७) सिद्धा चैत्र, तीसे पुण सेज्जाए छको णिक्खेवो णाम ठवणा गता, दब्बे सचित्ताचित्तमीगा, (३०२) सचिता दुपदचतुष्पदअपदाणं, दुपद्स्स मणुसम्सुवरिं, चतुष्पदस्य हरिथसंधव महिसयस्स वा अपदे हरियकायस्थ, अहवा सचित्ताए दन्यसे आए इमं उदाहरणं-उकलो कलिंगो व दो मायरो पल्लीवती य, तेसिं च दोन्हं भइणी वग्गुमती णाम, गोयमो य परिव्वायतो, तेणं तस्थ संवसंतेणं बहु धणं विडतं, ताहे वस्तुमतीए पासा अस्थिधणो ठिओ, अपत्थोत्तिकाऊणं अहममग्गेण घाडितो, इतरेणं सधि णाऊणं सिद्धत्वगा विक्विण्णा, ते उग्गता, तेण मग्गेण ते पल्लीवती आढणाविया, परिव्वायओ वेल्ड (वर) मतीए पोट्टे फालेत्था सुत्यो, एसा च सचिता दव्वसेजा, वितियादेसेणं वेल्लुमती चैव पलीए अहेव पोरेवचं पोरेति, गोयमो बंभणो तहिं तत्थ उकलिकलंगा आजीवगा दोनि आगता, तहिं कोंटलेण वल्लुमती लासिता, तीए गोयमज्जायणाओ आवासो हरिता तेसिं दिण्णो, तहेब अत्रमग्गधारणा सिद्धत्थगपाडणं च तत्थ पण गोयमेग कया-फालेउं पोई सुयामि, पूरिया सा, एतिया अचित्ता भूमिसंधार एहिं उग्गमादिसुद्धा वा वसही मीसिमा सतणिज्जे पृष्फोवयारकलिते, तथा वा अफासुगा न भूमी, फागुगा वा भूमी तथा अफासुगा, एसा तदुम्भवमी सिगा, पच्छति यमीसा वा बच्चा, खिते जम्मि खिते वणिज्जति, एवं कालेवि, भावे दुविहा-कायगता छब्बिहभारंभ, गन्भोकाए वसति सा सुहा दुद्दा य, जहा सुहिताए होति सुही दुहियाए दुखितो भवति, उदइओ उदइए भावे वसति एवं सेसावि, जहा जत्थाहं तत्थ मे हिं, अणुयोगदारवत्तया तिष्ठं सणयाणं आयभावे चैव वसति, मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: प्रथम चूलिकायाः द्वितीय अध्ययनं “शयैषणा”, प्रथम-उद्देशक: आरब्धः [350] पिंडेपणाध्य० ॥३४६ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy