SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५] सर्व श्रीआचारांगन- प्रत चूर्णिः ॥२९५॥ वृत्यंक [२२६गाथा १-२५] मेते, सव्यहा बोस?, सयं परीसडतीति, सेति देहे, दुक्खाणं भवंति, सो य देहो मम ण विज्जति, कतो परीसहा ?, अहवाण मम || सहनादि देहे परीसहा संतीति सुहृदुक्खसमत्ता, एवं मण्णति पुढवी विव सबसहे णणु कम्मसतुजयसहायकत्ता तो परीसहाणं अपरीसहा एव मन्नति, ते पुग केच्चिरं कालं परीसहा अहियासेइ उवसग्गा, युचंति–जावज्जीव परीसहा (३८) उवसग्गा य, परीसहा दिगिच्छादि उवसग्गा य अणुलोमा पडिलोमा य, इति संखाय एवं संखावां तेण भवति, यदुक्तं-ते न भवति ततो| अहियासते, पुण सुद्धते पडुश्च ण संखाया भवंति, अहवा जावज्जीवं एते परीसहा उबसग्गाविण मम तस्सविसंतीति एवं संखाए | अहियासए, अहवा परीसहा एव उवसम्गा ण देहे छिज्जमाणे डज्झमाणे वा इति पण्णे अहियासए इति एवं प्रज्ञावां उपग्यो अहि| यासए-सहेजासि, परिणिद्देसो वा, एवं सो पणो अहियासेति, देहदुक्रवं महाफलंतिकाउं अहियासेति, एवं तं अध तं कोति | विविहेहिं कामभोगेहिं णिमंतिज्ज सद्दातिविसरहिं तप्पडिसेहे इमं सुत्तं आरम्भति-भेउरेसु न रज्जेजा (३९) कामेसु बहु| तरेसु भेउरधम्मा मेउरा सदादिपसु कामेसु, बहुतरा णाम पभूततरा, अलाहि आसत्तमाश्रो कुलवंसाओ, पढिजइ य-कामेसु बहुलेसुवि, यदुक्तं भवति-बहुएम, जतिवि रायकन्ना गणिया वा चउसटिकलागुणोरवेया उपसग्गे करेति तंपि सहति, एवं | पडिलोमेवि भेउरे सहति, जह खंदसीसे हिं, किंच-इत्थ (च्छा)लोभ ण सेविज्जा इच्छा चए लोभो, ते पुरिसे, अन्नोऽवि काम इच्छा, पसत्था इच्छा नाणादि, सा तु लोभगहणा अपसत्था इच्छा, णिदाणकरणं, जहा भदत्तादी हिं, तं ण सेविज्जा, ण पत्थेज्जा या अभिलसेज्जा, इहलोगे वा आहारादि, अहया इहलोगासंसप्पयोगे परलोगासंसप्पयोगे जीवियास सप्पओमे मरणा| संसप्पयोगे कामभोगासंसप्पयोगे, सुहमरूवे उवसग्गे सूयणीया सुहुमा, वण्णो णाम संजमो, सो य सुहुमो, थोवेणवि विर दीप अनुक्रम [२३६२६४ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [299]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy