SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [८], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २२६/गाथा: १-२५] समाधि श्रीप्राचा रांग पत्र चूर्णिः ॥२८॥ प्रत वृत्यक [२२६गाथा १-२५] दीप अनुक्रम [२३६२६४१ | णिजपेही (२१) मज्झेहि चिट्ठीति मज्झन्धो, जीवियमरणे ग आसंमते मुहृदुक्खे वा, पडिलोमअणुलोमेहि वा उपसग्गेहि |णिजर पेक्वतीति णिञ्जरापेही, कद्द मम णिजग भविजा ?, नाणादि पंचविहं समाहिं अणुपालेति इति, एवं अंतो परिं पालनादि विउस्सज अंतो गगादीवित्तिउस्सग्गो, बाहिरं सरीरं, आहारउवगरणमादीइ, एवं बर्हि अभितरं च उवहिं विउसञ्ज, अहवा।। अंतो वा बाहिबा गानादीणं सरीर विउस्सा, विसेसेण चषणा वियोसज, अज्झत्थं सुद्धमेसर अपाणं अहिकिश्च बद्दति, अमत्थं मुद्धं णाम जीवितमरणादि वियजेति, रागदोमादिराहियं बा, एमति णाम मग्गति, सो एवं संलिईतो जं किंचि उवक्रम जाणेज (२२) इति अणुद्दिस्म किंचि इति अतिगिलाणितो पित्तमुच्छ वा आयंबिल परिग्गदितण वा तवेण अतिघाती सरीरस्म | आउखेमस्स अपणो आउसो खेम-अबाधायत्तं जीवियस्म, अहवा जं किंचिदिति तस्म उकोसेहिं तवेहि सोसितसरीरस्स अण्णादिरूवा उबकमकारी भवंति, तं एवं आउमो खेम समतीए परवागरणेण वा जागेचा तस्सेय अंतरद्वाए श्रद्धा णाम कालो, अंतरे अद्धा अंतरद्धा, यदनं भवति-तत्व कालंतरे, खिप्पं सिविल खिप्पं सब्यासंगेण तहेव कालो, सिकाया णाम आसे| बगा, जं तवमिति जं तेण अवसितं तदेव सिक्खिज, तक्षणादेव आलोइयपडिकतो बयाई आरोपिता मन पचवावेजा, | पापाड्डीणो पंडितो, तत्थ गामे या अहवा रपणे (२३) अंतो गामस्म बसही तब्बाहि वा उजाणे ठितो गिरिगुहाइसु वा, पाडिचरएहि मद्धिं, आसुकारण वा एगाणितो, थंडिलं पहिलेहए थाणं ददातीति थंडिल पडिलेहेहि, तं दृविहं सरीरं पडिहाय पाणियथंडिलं च, जत्थ प भ पञ्चस्वाति जत्थचि थंडिले सरीरमं परिद्वविअिस्सति पि जति अगीयस्था सेहा य ताहे तंपि सय मेत्र पडिलेहेति, एरिसे थंडिले मते परिढविजाह, पारिट्ठावणिया च बहि च मि कहेति, जत्थ पुण ण विञ्जति तं अप्पपाणं 11२८९॥ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [293]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy