SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [४], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २११-२१५] IAL वृणिः | प्रत वृत्यक [२११२१५] श्रीआचा-0 एम एव सीतफासाहिगारो, परित्राणं च वत्थं, तस्स उवायआसेवणं, जत्थ इमं सुत्तं परिणामपसिद्धीए-जे भिक्खू तिहिं | त्रिवखता वस्थेहिं परिवुसिते जे इति अणुद्दिवस गहणं, भिक्षु पुचत्रणितो, सो जहा पडिमापडियनगो, परिउसितो पज्जुसितोथितो५ उद्दशः ति वा एगट्ठा, ण एनो परं मए वत्थाणि घेत्तवाणि, पादं तेसिं चउत्थं, पडिग्गहो गहितो, तो ओहोरवीत्वेन पातम्गहणे सनि॥२७३।। जोगो सत्त, तिनि वत्थति एते दस, एकारसमं स्यहरणं, बारसमा मुहपोतिया, ने पुण दो सोतिया एको उणितो, कप्पाणं तु । पापमाणं संडासो, अहया दो च स्यणीशो चिट्ठग पाउणंति, पढमें एक पाउगंति खोमियं, पच्छा अतिसी तेण विहज्जयं तस्सुवरिं तहावि अतिसीने ततियं पाउणति, मबत्थ उचितं वाहि, ततो परं महासीते चउत्थं न गिवति, अतो एतं सुतं-जे मिक्खू तिहिं । | वत्थेहि, तस्स णं णो एवं भवति-च उत्थं वत्थं धारिस्सामि, मणमावि एवं ण भवति, से अहेसणिजाई वधाई जाएजा से इति जो गच्छणिग्गओ जहेगणिज्जंति जहा जिषकप्पियस एसणा भणिता, उवरिल्लियाहिं दोहि अग्गहो, अभिग्गहो अनतरिज्जाए, एवं जाएता अदापरिग्गहाई वत्थाई धारेज्जा, जहा परिग्गहियाणि चेव धारए, णो धोएजा णो रगजति कमायधातुकदमादीहि, धोतरत्तं णाम जं धोवितुं पुणो रयति, अन्नं अरुचमाणगं घोहउं अण्योग रयति, जहा अहोयरतंतहा अपरिकम्मियंपि, सो भगवं उज्झियधम्मियाणि चेव धारेति अहरणिज्जाई, तेसिं इमो गुणो–अपलिउंचमाणो गार्मतरेसु, पलिउंचणं समंता, यदुक्तं भवति-अन्नेग समं गमणं, अहवा कक्खंतरे वा गंठिए वा गोवेति चोरभएण, पंथे दूइज्जमाणे गामंतरेसु, अहवा | गड्डाए वा दरीए वा ण णिहेति, जहा पंथे तहा मिक्वंपि हिंडतो अपलिउंचंतो हिंडति, ण य चोरभयाईणि पडिलेहेति, पडिले| हितोचि अपडिलेहेउं चरमाणो पडिलेहेइ, णिचव तस्स पगासपडिलेहणा, ओमवेलिते गणणेण पमायोण य, गगणपमाणेणं तिष्णि | ||२७३॥ दीप अनुक्रम [२२४ २२८] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: अष्टम-अध्ययने चतुर्थ-उद्देशक: 'वेहासनादि मरण' आरब्धः, [277]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy