SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [२०७ २१०] दीप अनुक्रम [२२० २२३] श्रीआचा रोग सूत्र चूर्णि ॥२७२॥ "आचार" - अंगसूत्र - १ (निर्युक्तिः + चूर्णिः) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [३], निर्युक्ति: [ २७५...], [वृत्ति अनुसार सूत्रांक २०७-२१०] तत्थ भणिजड़- णो एवं स्वल में कप्पति अगणिकार्य उज्जालित्तए वा ईसित्ति जालणं उञ्जालणं, तं कार्यं आयावित्तए वा, कायो सरीरं, ईसि तावणं भिसं तवणं आतावणं पतावणं, पुणो २ वातावणं पतावणं, अन्नेसिं वा वयणाए अ, गो मोण कप्पति सेवेतुं लब्धं अरिंग ताव पञ्जालेहि तत्थ कार्य तविस्तामि एवं ण वयणेवि वत्तव्यं, जाब कोइ अनुतोवि अरिंग ममडाए पजालए सोऽचि पडि सेहेयथ्यो, सो सेवं वयंतस्स सियायि एवमधारणे बदतोवि परो स एव माहावई, पाणाई समारंभ धाता घुगादि कट्ठादिसंसिते संमं उद्दिस्स समुद्दिस्त एगं वा साधुं उद्दिस्स, कीतं कट्टाणि किणित्ता, कट्ठाणि पामिश्चेति अलातं वा, अच्छिज्जं णाम अच्छिदित्ता अण्णेसिं कट्टाणि, अणिसद्वेण वा कट्टा णिति, इंधणेण अगणिकार्य उआलिज्ज वा पज्जालिज्ज वा, तं च भिक्खु अगणिकार्य जाणित्ता आज्ञापयति, यदुक्तं भवति - उद्दिस्सति, तस्य गाहावइस्स जह मम अडाए अग्गी पालिए, ण बट्टति, जतिवि सडाए गिहीहिं पज्जालिते तहाचि ण बट्ट आतंवित्तए वा पतावित्तए वा, ताहे सो गाहावर्ड आउट्टो बंदिता तं साहुं ताहे चेव इंगालसगडियाए एतस्स कार्य आतावेति, तत्थवि सं भिक्खू पडिलेहाए पडिलेहा नाम सुतोवदेसं ताए आग| मित्ता-जाणित्ता आणाविज अंणासेवणापत्ति परेणवि ण मे कप्पति कातो आतवित्तए वा०, आतवितो वा सातिज्जितए, जत्थ सो ठितो तस्थ गंतुं एगल्लविहारपडिवण्णस्स वा अणेगलविहारपडिवण्णस्स वा पडिमागतस्स वा इहरहा वा तस्स समीवे | पाणाई भृयाई जीवाई सत्ताई समारंभ समुद्दिस्स कीतं पामिचं जाव अच्छिज्जं अणिस अगणिकार्य उज्जालित्ता वा तस्स कार्य आता| वेति वा पतावेति वा तं च भिक्खू पडिलेहाए आगमित्तए, यदुक्तं भवति- ज्ञात्वा, आणवेज्जा अणा सेवणाए- अणुवभोगाइति बेमि तित्थगरोवदेसाओ || इति विमोक्षाध्ययनस्स तृतीयोदेशकः ॥ मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [276] ANNA NA NA N आतापन निषेधः ॥२७२ ॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy