SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [२], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २०२-२०६] श्रीधाचा रांग सूत्र चूर्णिः ५२६२॥ प्रत वृत्यंक [२०२२०६] | विजति, एरिसे सा चेतेमित्ति बेमि पदच्छामि, आवसहं वा समुस्सिणामि, से भुंजह वसह आउसंतो! समणा भुंजंतु | आधाकर्मझुंजह वा असणं वा ४, वत्थं वा पडिग्गरं वा कंबलं वा पायपुंछगं या, आवसधे वसह, एवं पायवडणं करिचा भणइ, आउसंतो! निषेधः | समणा अकप्पितविमोक्खत्ति, एवं णिमंतितो सो साहू जदिचि, अतिकभितुकामो अभत्तट्टितो वा पञ्जनं वा से तो पडिसेहेयग्वं, कहं १, वुचइ-तं भिक्खू गाहावर्ति समणसं सवयसं पडियाइक्खेजा तमिति तं दातार, भिक्खू पुत्वमणितो, समण-IN संति सम्म सोभणेण वा मणसा समणसं णं एवं विनेयवा अहो अम्हं भगवया परगलओ ण चलितो जेण उद्देसियादि पडिसिद्धं, तत्थ तु अपमादो कायरो, अहो भगवयाऽऽदि सुदिट्ठी दिवा अहिंसा निउणा दिट्ठा इंदियणोइंदियदमो य, एवं वायाएविण पुण | एवं वत्तव्ब, किं?, करेह साबग! मुठ्ठ भत्ततो तुमं, अम्हं एसो भट्टारएण पोग्गलउबदुओ, तत्थवि सीभरमेव उपदिसियन, उज्जतेण वयसा कायेणवि, ण दीणदुम्मणेण होउं पढिसेहेयध्वं, सो दिदिए महुराए, ण य काया लक्खिजति, ण वा रूसिज एस |VAI अम्ह अकप्पिवेण णिमंतेतिति, इचवं पडियाइक्खिज, तिविहेणवि करणेणं, आउसंतो! गाहावती हे आउसं ! गिहबई पो| खलु भे एवं वयणं पटिमुणेमि, कतर, जं में संभणसि, आउसंतो समणा ! अहं खलु तुझं अट्ठाओ असणं वा पाणं वा खाइम | वा साइमं वा जाव आवसह वा समुस्सिणामि, जति जातिएणेव सहो तो उल्लो तेण पिंडणिज्जुत्ती कडेति, अहामहगाणवि वा ] इमे उम्गमदोसा कहेइ-एरिसं कप्पद असणादि वस्थादि, सिजाए, फायदाणविहिफलं च अक्खाति, सरिसपत्तिमागमात्र वटस्य | | चीजं महंतमव्यस्तं अपच्छेदितमलं जनयति विपुलं महाखंध, जति ते सड़ा तो खीरादि फासुयदवाई दिज्जासिनि चेतिमित्ति च । करिआसि, एतावताए गयडंडं वृत्तं, अनो पुण कोई असंविग्गभावितो सद्धो असन्नी वा अणुकंपाए पच्छन्नं करेज ततो चुचति- ॥२६॥ दीप अनुक्रम [२१५२१९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [266]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy