SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [२], नियुक्ति: [२७५...], [वृत्ति-अनुसार सूत्रांक २०२-२०६] abee आधाकर्मनिषेधः प्रत १।२६१॥ वृत्यक [२०२ २०६४ श्रीआचा-10 यमसालाए वा लोहगारसालाए वा जत्तियाओ साला सब्बाओ भाणियनाओ, सुमाणादिसु ठियणिविट्ठो आवासिओ णिवणो जया रांग सूत्र- | तासु ण णिद्दावसीकतो, हुरत्थं बहिता गामादीणं देसीभासा उआणादिसु, हुरत्या गच्छतो बहिं बद्धति, गच्छणिग्गतो विहरमाणो चूर्णिः विविहेहि पगारेहि कम्मरयं हरति विविहं वा कम्मरयं हरति, तं मिखं उपकमिज गाहावती, एवं सो निहत्थी सुसाणादिसु पुबडितो वा होजा पच्छा वा एञ्ज जुगवं वा, सो पुण अहिको वितो सढो वाणिसम्गसम्मदसणं वा, से तं सागुरूवं दलृ दक्षिणा | चेव उपजिज, अहाभदउ व साहुं दिस्स साहुणो वा एते भगवंतो लद्धालद्धभोइणो भोएण ण सुट्ट आढाइअंति, जहा मरुयच| रंगादि, अहं एतेसिं अज देमि, तं उवसंकमिचा बेति-आउसंतो! समणा आउसोति आमंतणे, हे सुमण! अहं खलु तबट्ठाए अहमिति अब्भुवगमे, खलु विसेसणे, सावगो सावगपुनो वा मित्तो वा, तुझं अट्ठाए-तुज्य णिमित्तं, असणं वा पाणं वा खाइम वा साइमं वा बत्थं वा पदिग्गहं वा कंबलं वा पायपुंछणं वा असिज्जतीति असणं, पाणगं कहं उदिस्सकयं भवति , गणु खंडपाणगं, मट्टियाषाणगादि फासुर्यपि समारभते, जहा वा सिझति, वा विभापायां, कोइ अपणमेव या आई | करेमि, कोयि पाणं अणुत्तरं वा, अहवा दोन्नि तिमि सब्याणि वा, ए वत्थादीणि वा, पाणाई भूयाई जीवाई सत्ताई समारंभ, समु| हिस्स पाणेण, ण पाणादि आरंभअंतरेण उद्देसियं णिफाइ, कीयपामिचअच्छि जणिसट्ठाणि वा, तेग अत्थावत्तीए उवदिस्सतिपाणाई भूयाई जीयाई सत्ताई समारंभ समुदिस्स समणत्थं आरंभसमारंभ०, छकायसमारंभगहणे आहाकम्म गहितं, समुद्दिस्स सो पुणो वाहिते करिता, आहाकम्मग्गहणाओ य सव्वा अविसोहिकोडी गहिता, कीयपामियअच्छिजअणिसअमिहडेहिं विसोहिकोडी गहिता, आहटु-आणित्ता, चेतेमिचि केवि भगति करेमि, तं तु ण युति, जेण तं आहियमेव, आहियस्स करणं ण दीप अनुक्रम [२१५ २१९ CanSMELLIAMSUTATEL ARANAUNPURIHARIHARANEPA A ॥२६॥ मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[१] "आचार जिनदासगणि विहिता चूर्णि: [265]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy