SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [४], नियुक्ति: [२५२...], [वृत्ति-अनुसार सूत्रांक १८८-१९३] प्रत वृत्यक [१८८१९३] श्रीआचा10 कंटगादि गलए लग्गो वितरे, भावो नाणस्स उपदेस अणणुलोमे वदृति, एवं दसणनाणचरित्चतबविणएवि, तिरिच्छीअंतोवि-1|वितादि तद्दो, एवं ते गगंचिता विविहं आहिता वियाहिता, तहावि ताए पन्चया एवं बुधति इति चेमि, केरिसेणं परिणामेणं ते पच्च-10 चूर्णिः | इया जे गारवदोसेणं ओमण्णा जाय दिढता-कि ते सियाललाए चेव णिवंता उदाहु सीहित्ताएवि, ततो खुचति सीहत्ताएवि ॥२३॥ पगे, जेण पटि अति-किमणेण भो यणेण करिस्सामित्ति मण्णमाणे, अहवा असवण्णू ताव परिसणिच्छयं असुंदरं . पक्षायेति, तहावि किं सवण्णूवि!, आम, तेसि तं करणं अज्झत्थं भवति, जेण पृणरवि कयाइ उमिज कहंचि, वीतरागो सम्म उद्वितं णिच्छतीति, ते जणं एवं उबतित्थंति, तं०-किमणेण भोजणेण करिस्सामि ? ते पवावेति, किमिति परिपण्हे, अणेणेति जो संपर्य जीवति, ण मती, ण य अणुप्पण्णो, भी इति आमन्त्रणे, जायतीति जगो-मातापितिमाति सपणवग्गो, करि-| स्सामीति पयोयणं, इहपि ताब जणणमरणरोगमोगामिभूतस्स सपणो न तागाइ अतो तस्स वेरगं उप्पअति, जेण अप्पणो आमतणं काउं बेमि-किमणेण भो यणेण ?, जया वा णिक्खमंतो परेण वुमति किं मातापितामादि सपणं णविक्खति !, ततो तेसि | आमंतणं काउं भणति-किमणेण भो यणेण ?, जो से इह ण जरादिताणाए, कि परलोगे?, जतो बुच्चति-इमे ते सव्वाति कामभोगाहिरण्णाई धणधान्यं च सव्वपि पतं, भुजत इति भोयणं, अहो राइभावो य ण ते कि छडिजा, नतो बेमि-किमणेण भोयणेण, णवि एतेण तित्ता मुबहुणावि मोतुं भवति, तणकट्ठण व अग्गी अग्गीसामण्णं चोरसामन, अतो किमणेण भो यणेणं, एवं मण्णमाणा जाणमाणा इति अन्थो, पढिजइ य-एवं एगे विभत्ता एवमवधारणे, एगेण सव्वे, आवकहाए सीहत्ताए विहरि-1 स्सामो, मातरं पितरं हिचा णायते वीरा इव अप्पाणं आयरंति धीरा पमाणा, अहवा ते आदितो वा नवेण विरजमाणो एवासी, | ॥२३॥ दीप अनुक्रम [२०१२०६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [235]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy