SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत वृत्यंक [१४० १४५] दीप अनुक्रम [१५३ १५८] श्रीआचारोग सूत्रचूर्णिः ॥ १६२॥ “आचार” - अंगसूत्र-१ (निर्युक्ति:+चूर्णि:) - श्रुतस्कंध [१], अध्ययन [५] उद्देशक [१], निर्युक्तिः [२३४- २४९], [वृत्ति अनुसार सूत्रांक १४०-१४५] समता णिज्जमाणा परिणिज्जमाणा, छह लोगेवि महामोहा पारदारिया अकोसवहबंधपहणणाईहि य दुक्खेहिं बाहिज्जेते, पासाहि बज्झरतियेसु बज्झे परिणिज्जमाणे, अहवा विसयसोतेहिं बुज्झमाणे रामदोसबद्धे तत्थेव तत्थैव परिणिज्जमाणे, कोयि रज्जिता दुस्पति, पुणो रजति, एवं जहेणं बाहेति मोहे, जेण वा कम्मेण संसारसमुद्दे परिणिअंति, तंजहा- पुणो मच्चू पुणो मोहो 'एत्थ मोहे पुणो पुणो एत्थ संसारमोहे पुणो २, जायंति, एत्थ वा संसारे भमंताणं मोहो पुणो पुणो भवति, जं भणितं कम्मबंधो, अहवा दंसणनाणमोहे भवति, जेण तस्स तप्पचणीयत्तणतो लोयसारलंभो ण भवति, पडिज य- 'तस्थ फासे पुणो पुणो दुक्खा फासे एवं जाव सद्दे तं एवंविहाणि विसयनिमित्तं दुक्खं पार्वति आरंभे य पवशंति, जतो पढिअति- 'आवंती के आवंती' अहवा कतरे तेसु तेसु गिद्धा आवंति जावंति केयि वृत्तं भवति, आरंभेण जीवतीति आरंभजीवी असंजया-'आदाणं जिक्खेबो-भासुरसग्गो' 'अद्धाणगमणाति, सब्वे पमत जोगा समणस्स होति आरंभो' 'एतेसु'त्ति एतेसु सु जीवनिकायेसु आरंभेण जीवंति तदुवरोहेण, जं भणितं असंजमेणं, जेसु अण्णे मुसावाताति अस्सवा, तेचि एस चैव प्रायसो काएम णिपतंति 'पत्थवि बाल'ति एत्थति एत्थं संजमे आरं वा परि समता विसए लभित्ता तच्चिप्पयोमे वा परितम्यति, पढिअह य-' परिपञ्चमाणे गरगउववाते परियायं एति परिपञ्चति, जं भणितं अवरज्झति, रमति हिंसातिएस पात्रकम्मेसु सञ्जति रजति, तंजहा मियख्वाए कोपि रमति, अघातावि केयि रमंति, तंजहा सुद्ध हतो सुटु मारिउत्ति, एवमादि परवयणणंदिगो एवं अलिएवि बुच्चार्वेति, चोरियंपि सति चित्ते करेंति, एवं अनत्थ विभासा, 'असरणं सरणं'ति मन्नति, जहा सो कोंकणगदार ओ, विसयणिमितं च केपि पव्वर्ज अम्भुर्वेतादि ताओ ताओ मायाओ करेंति, जन्थ सुतं 'इहमेगेसि एगचरिया' इहेति इह पासंडिएसु, चरणं चरिया सा य भणिता, एगस्स बहूणं मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" जिनदासगणि विहिता चूर्णि: [166] मोहावृचिः ॥ १६२॥
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy