SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [२२७-२३३], [वृत्ति-अनुसार सूत्रांक १३०-१३३] श्रीआचा- TEIT IST चूर्णिः । ॥१३॥ प्रत वृत्यंक [१३०१३३] त एव परिस्सवा अहिंसाति, भण्णति-यो, अणुयोगपुच्छाओ, जे आसवगा ते परिस्सवगा, जे आमवगा ते अस्सवा, अणासवा पलायनादि परिस्सवा, अणासवा अपरिस्सवा, अहवा सासवा परिस्सवा १ सभासबा अपरिस्सवा २, अणासवा परिस्सवा ३ अणासवा अप-10 आअवपार | रिस्सवा ४, अहवा सआसवा अपरिम्सवा वितिया चउभंगी उच्चारेयच्या, तमेव एक वञ्जिता सेसगा भवंति । तत्थ 'जे अस्स श्रवता वा ते परिस्सवा' परिमाणतो क्रियाविसेसती उवचयओ अवचयाओ भवंति, तत्थ परिमाणतो जावइया असंबुद्धस्स आसबहेऊ | ताबइया तबिवरीता संवुद्धस्स णिराहेऊ भवंति, जं भणितं-जत्तियाई असं जमढाणाई वत्तियाई संजमट्ठाणाई, भणियं चन्यथा | | प्रकारा यावन्तः, संसारावेशहेतवः। तापंतस्तद्विपर्यासा, निर्वाणमुखहेतवः।।१।। क्रियाबिसेसतोवि, जच्चेच असंजयस्स चिट्ठातिकिरिया 0 अस्सवाय भवति सा चेव संजयस्स णिजराये, भणितं च-"तह य णिकुंटितपादो मजारा मूसगं" साहू पुण इरियाममितो णिज-1 रतो, उवचय अवचयओवि संपराइयं अहिकिच जे चेच अस्सबंति ते चेव परिस्सर्वति पढमो भंगो, वितिओ प अपरिस्सवो इति अबत्थु, ततिओ अणासतो सेलेसि पडिवण्यो, चउत्थो अणासवा अपरिस्सवा सिद्धा, एते य पदे य संयुमकरे य घुत्ता, अस्सर्व निजरं च अधिकृत्य तिष्णि भंगा, चेवसदा अण्णे य, जीवजीवबंधमोक्खा, अहवा अण्यो अत्थ जे बंधमोकलस्प य गति ण यागंति. सम्म संगत पसत्थं वा बुझमाणा लोयं वा लोगोछजीवनिकायलोगो मणुस्सलोगो वातं आणाए अभिममिच, जं मणितं | णचा, पुढो वित्थरेणं पवेदितं, तंजहा अस्सवे तार णाणपडिणियत्ताए देसणपडिणिययत्ताए, एवं जधा अंतराइयस्स हेतू , निज-| रावि नबो चारसविहो, अहवा 'पुढोति सामिण को किचियं बंधति णिजरिति वा?, एवं जीव वियप्पो जाव मोक्खति, अर्ण0 तरसिद्धपरंपरसिद्धतित्थसिद्धअतित्थसिद्ध एवमादि, अहवा 'पुढोति अतीताणागयवट्टमाणेहिं मनतित्थगरेहिं जीवाजीवादिपपत्था दीप अनुक्रम [१४३ १४६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[१], अंग सूत्र-[०१] "आचार" जिनदासगणि विहिता चूर्णि: [142]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy