SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार” - अंगसूत्र-१ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति: [१९८-२१४], [वृत्ति-अनुसार सूत्रांक १०५-११०] श्रीबाचा प्रत वृत्यक [१०५११०] परिसहो य दो भावसीत' गाहा(२०२-१५०)ज भणितं सुइचा सीता भवति, संसा वीसं उल्हा. अहवा 'तिब्बपरिणाम'D शीतोष्णसंग सूत्र गाहा (२०३-१५०) अहवा अपसत्थसीतो सीतलचरणो पसत्थसीतो उवसंतमोहो खीणमोहो वा, अपसत्यभावुण्दो कोहोदयादि, विभाग चूर्णिः || पसत्थभावुण्हो न धावति, उदिण्णे वा परिसहे अणहियासेमाणो उण्हो, अहियासेमाणो सीतो, पमत्तो उण्हो, अप्पमचो सीतो, ॥१०३॥ | धम्मे अणुजुचो सीयलो, उज्जुत्तो उपहो, तस्सेगड्ढे इमे भवंति, तंजहा-'सीतीभूतों' गाहा (२०५-१५० ) विरतित्ति दारं, VA विरतो सीतो अविरतो उण्हो, तत्थ माहा 'अभयकरो जीवाणं' (२०७-१५०) सुखं प्रति पसत्यं भावसीतं भवति, तंजहा-| HAL'निब्याणसुहं' गाहा (२०७-१५१) तं पुण निव्वाणं सबदुक्खखयो मुतिसुई च, भवत्यकेवलीणं कामा णियत्चमाणाणं च ) छउमस्थसंजयाणं 'तणसंथारणिवण्णोऽवि मुणिवरो' इह सचित्तविसयविरत्तस्स संसारियं सहातिसुई सीतं, अणुरत्तस्स उण्हंति, दार सम्मत् । एगतेण विसयकसाया उन्हा, मोहणिज वा सन्चकम्म, जेण भणितं-'जाति तिब्वकसाओ'(२०८-१५१)। कोदग्गिणा उजाति. चत्वारि सीयग्गिगा वा वेदग्गिणा बा, ततोवि उण्डतरोय तयो जो तं उन्हं वेपणिजं मोहणि डहति, सो) पुण अहिगयछजीवनिकायो सद्धो विसयकसायलोगवाहिरो 'सीउण्हफाससुह' गाहा (२०९-१५१) सीतस्स य उसिणस्स | | फासो, अहवा फासो दंसमसगफासो गहितो, सरीरपीडागरं दुक्खं, विचरीतं सुह, परीसहे सहति, कसायसहो कोहस्स उदयनिरोदो उदयपत्तस्स वा विफलं करणं, सेसं कंठयं, 'सीयाणि य उपहाणि य' गाहा (२१०-१५१) कंठ्या, सुत्ताणुगमे सुत्तं | | उच्चारेय, सुत्तं अर्णतरेण परंपरेण य०, अणंतरेण 'दुक्खी दुक्खाणमेच' इहवि सुत्ता अमुणी भावसुलो अभाणी अवार्ण च | महादुर्ख, भणियं च-"न ते कष्टतरं मन्ये, जगतो दुःखकारणम् । यथाज्ञानं महारोग, दुरन्तमतिदुर्जयम् ॥ १॥ परंपरसुत्ने ) १०३॥ दीप अनुक्रम [१०७११४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०१], अंग सूत्र-[१] "आचार" जिनदासगणि विहिता चूर्णि: [107]
SR No.006201
Book TitleAagam 01 ACHAR Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages388
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy