SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ सूरीश्चरञ्चन्द्रमिवार्कभासम् । स्वाचारनिष्ठं बहुकीर्तिमन्त, - मन्वर्थनामानमभिष्टुवेऽहम् मालिनी-वृत्ते - व्यरचि विशदराजेन्द्राभिधानः सुकोशः, शरयुगमितसूत्रप्रोक्ततत्त्वप्रकाशः । कतिपयजिनधर्मग्रन्थनिर्माणकर्ता, तमतुलमभिवन्दे श्रीलराजेन्द्रसूरिम् इन्द्रवज्रा-वृत्ते वन्दामहे श्रीधनचन्द्रसूरिं, यादीन्द्रकान्तारविहारिसिंहम् । प्रारीप्सितग्रन्थसमाप्तिविघ्नानुत्सार्य सिद्धिं ददतां ममैते शालिनी - छन्दसि - भाषाटीकासर्वसारं गृहीत्या, पूर्वाचार्यैः कीर्तितां सूक्तमालाम् । सदृष्टान्तैः सारभूतैर्वराथै वर्गैस्तुर्यैः शालिनीं श्रेयसीं ताम् व्याख्यामेनां संस्कृतैर्मञ्जुगधै, - रल्पज्ञानामाशु बोधोपपत्यै । श्रीभूपेन्द्रः सूरिरल्पप्रयत्ना, - च्छ्रीहर्षाद्यैः साधुयगैः प्रणुन्नः 390 सूक्तमुक्तावली ॥१२॥ Kn ॥१४॥ ॥१५॥ ॥१६॥
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy