SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्काः १६७ १७० १७६ १४ १८९ (6) निबन्ध-संख्या विषयाः ४६. वैदिक-लौकिक-संस्कृतयोः साम्यं वैषम्यं च ___क. वैदिकसंस्कृत-लौकिकसंस्कृतयोस्तुलना ४७. संस्कृत-प्राकृतभाषयोः साधम्यं वैधयं च (६) सांस्कृतिका निबन्धाः ४८. वैदिकी संस्कृतिः ४९. भारतीया संस्कृतिः क. भारतीयसंस्कृतेर्मूलतत्त्वानि ५०. संस्कृतिः संस्कृताश्रया क. संस्कृतं भारतीय-संस्कृतिश्च ख. संस्कृतं भारतीयसंस्कृतेर्मूलमाधत्ते ५१. भारतीयसंस्कृतौ नारीणां स्थानम् क. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ख. भारतीयसमाजे महिलानां गौरवम् ५२. नहि सत्यात् परो धर्मः क. सत्यमेव जयते नानृतम् ख. सत्ये सर्व प्रतिष्ठितम् ५३. अहिंसा परमो धर्मः ५४. यतो धर्मस्ततो जयः क. धर्मो रक्षति रक्षितः ख. धर्मो धारयते प्रजाः ग. धारणाद् धर्म इत्याहुः घ. धर्मेण हीनाः पशुभिः समानाः ङ. न धर्मात् परमं मित्रम् च. न च धर्मो दयापरः छ. न धर्मवृद्धेषु वयः समीक्ष्यते ज. धर्मस्य त्वरिता गतिः झ. धर्मः स नो यत्र न सत्यमस्ति ५५. परोपकाराय सतां विभूतयः ५६. आचारः परमो धर्मः क. शीलं परं भूषणम् ख. वृत्तं यत्नेन संरक्षेत् ग. सुवृत्तैरेव शोभन्ते प्रबन्धाः सज्जना इव घ. सदाचारः १९४
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy