SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२० संस्कृतनिबन्धशतकम् विरम विरमायासादस्माद् दुरध्यवसायतो विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे । अयि जड विधे कल्पापायव्यपेत-निजक्रमाः कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ भर्तृ० सं० ३२७ न्याय्याद् पथः प्रविचलन्ति पदं न धीराः - धीरा वीरा मनस्विनश्च यदेव प्रतिजानते, तदेव जीवनार्पणेनापि संपोषयन्ति पूरयन्ति च । दन्तिनां दन्ता इव तेषां वचनानि प्रतिज्ञाश्च न प्रतिनिवर्तन्ते । साधूक्तं पण्डितराजेन __जगन्नाथेन— विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ अन्योक्तिवि० ६३ दाशरथी रामः स्ववचनपरिपालनार्थं वह्निप्रवेशं समुद्रनिपातं विषपान - मपि च स्वीकर्तुम् आत्मानं प्रास्तीत् । 'रामो द्विर्नाभिभाषते' इति न कस्य लोकस्य विदितम् । रामः कैकेयीम् अभ्यदधात्— अहं हि वचनाद् राज्ञः पतेयमपि पावके ॥ १८-२८ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ १८-२९ तद् ब्रूहि वचनं देवि ! राज्ञो यदभिकाङ्क्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ रामा० अयो० १८-३० पार्वती शिवप्राप्तिमुद्दिश्य महत्तपस्तेपे । तस्या माता मेनापि तां दृढनिश्चयाद् वारयितुं नाशकत् । स्वनिश्चयेनैव सा त्रिपुरारि प्राप । अतएव कालिदासेनाभिधीयते - क ईप्सितार्थस्थिरनिश्चयं मनः, पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ कुमार० ५-५ धीराः स्तुतिनिन्दां परिहृत्य, लोभमोहम् अवहत्य, जीवनमृत्युं चावमत्य न्यायोचितामेव सरणिमाश्रयन्ते । तत्रभवतो रामचन्द्रस्य, भगवतः कृष्णस्य, महात्मनो बुद्धस्य, महर्षेर्दयानन्दस्य, महात्मनो गान्धेः, सुभाषचन्द्रवसोश्च नामानि सादरम् अत्रोल्लेखितुं शक्यन्ते यैः प्राणार्पणेनापि न न्यायोचिता सरणिः समुज्झिता, स्वीया प्रतिज्ञा च पूरिता । अत एवोच्यते निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु या यथेष्टम् । अद्यव वा मरणमस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ भर्तृ० नीति० ८४
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy