SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ षष्ठ अध्याय /159 सोऽतिदुः संचरो येन विदग्धकवयो गताः षङ्गधारापनेव सुभट नां मनोरथा:व. जी. 1/43 35. तत्त्वस्पृशस्ते कवयः पुराणाः श्री भतमेण्ठप्रमुखा जयन्ति ।। निस्त्रिंशेधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ता ॥ - नव. सा. च. 1/5 36. अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाम प्रतिमः पदानाम् ॥ - विक्र. दे. च. 1/9 37. आदि स्वादुषुः या परा कवयतां काष्ठा यदारोहणे ।। या ते निः श्वसितं नवापि च रसा यत्र स्वदन्तेतराम् । पाञ्चालीतिपरम्परापरिचितो वादः कवीनां परं, वैदर्भी यदि सैव वाचि किमितः स्वर्गेऽपवर्गेऽपि वा ॥ - न. च. 3/18 38. धन्यासि वैदर्भी गुणैरुदौरर्यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमप्युत्तरलोकरीति ॥ - नै. म. 3/116 39. माधुर्यव्यञ्जकेवणे रचना ललितात्मिका || अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते । ___ - सा. द. 9/2 उत्त. 3 पू. 40. ज. म. 10/117 41.ज. म. 10/119 42. ओजः प्रकाशकैर्वणैर्बन्ध आडम्बरः पुनः । समास बहुला गौडी । - सा. द. 9/3 उत्त. 4 पृ. 43. ज. म. 8/13 44. ज. म. 8/14 45. वणे शेषैः पुनर्द्वयोः । समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ _ -सा. द. 9/4 पू. एवं 4 उत्त. 46. ज. म. 5/96 47. वही. 6/128 48. लाटी तु रीतिर्वैदर्भी पाञ्चाल्योरन्तरे स्थिता । - सा. द. 9/5 पू. 49. ज. म. 8/41 50. ज. म. 8/46 51.भामह का. 1/16 52. रुद्रट, काव्या. 2/1 53. वामन 1/ 1 54.हेमचन्द्र, पृष्ठ-16 55. वाग्भट, पृष्ठ-14 56.प्रतापरुद्रे विद्यानाथ, पृष्ठ-42 57. एका. वि. पृष्ठ-113 58.सा. द. च. परि. पृष्ठ-291 से 292 59 यत्र व्यङ्ग्यप्राधानेमेव सच्चमत्कारकारणं तद्वितीयम् । - रसगङ्गा, पृष्ठ-61 60. यत्र व्यङ्ग्यचमत्कारासमानाधिकरणे वाच्यचमत्कारस्तत्तृतीयम् ॥ - रसगङ्गाधर पृष्ठ-70 61. यस्तु 'रसवदेवकाव्यम्' इति साहित्यदर्पणेनिर्णीतम्, तन्न, वस्त्वलङ्कारप्रधानानां काव्यानामकाव्यत्वापत्तेः । न चेष्टाऽऽपत्तिः, महाकविसम्प्रदायस्याकुलोभावप्रसङ्गात् । तथा च जल प्रवाह वेग निपतनोत्पतन भ्रमणानि कविभिर्वर्णितानि कपिबालादिविलासितानि च। न च तन्नापि कथञ्चित् परम्परया रसस्पशोऽस्त्येवेतिवाच्यम्, ईदृशरसस्पर्शस्य 'गोश्चलति' 'मृगो धावनि' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थमात्रस्य विभा वानुभावव्यभिचार्यन्यतमत्वादिति दिक् । - रसगङ्गाधर 62. दृष्टपूर्वा अपिह्याः काव्ये रसपरिग्रहात् । सर्वेनवा इवाभान्ति मधुमास इव द्रुमाः ॥ - ध्वन्यालोक 4/4
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy