SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 218 वीरोदय महाकाव्य और भ. महावीर के जीवनचरित का समीक्षात्मक अध्ययन पुरापि श्रूयते पुत्री ब्राह्मी वा सुन्दरी पुरोः । अनुचानत्वमापन्ना स्त्रीषु शस्यतमा मता ।। 39 ।। उपान्त्योऽपि जिनो बाल- ब्रह्मचारी जगन्मतः । पाण्डवानां तथा भीष्म पितामह इति श्रुतः । । 40 ।। अन्येऽपि बहवो जाता: कुमारश्रमणा नराः । सर्वेष्वपि जयेष्वग्र - गतः कामजयो यतः ।। 41 ।। राज्यमेतदनर्थाय कौरवाणामभूदहो । तथा भरत - दो: शक्तयोः प्रपञ्चाय महात्मनोः ।। 44 ।। राज्यं भुवि स्थिरं क्वाऽऽसीत्प्रजायाः मनसीत्यतः । शाश्वतं राज्यमध्येतु प्रयते पूर्णरूपतः ।। 45 ।। - वीरो.सर्ग. 8 । ---- इन पद्यों में जगत की निःसारता (आलम्बन) का वर्णन है । भीष्म पितामह, कौरव, बाहुबली के वृत्तान्त उद्दीपन विभाव हैं, मति रूप व्यभिचारी भाव है। अतः यहाँ शान्तरस की स्पष्ट अभिव्यंजना है। (ख) वीरोदय में इसका दूसरा उदाहरण वहाँ है जब भगवान महावीर विवाह के प्रस्ताव को अस्वीकार कर संसार की दीन-दशा का अवलोकन करते हैं स्वीयां पिपासां शमयेत् परासृजा क्षुधां परप्राणविपत्तिभिः प्रजा । स्वचक्षुषा स्वार्थपरायणां स्थितिं निभालयामो जगतीदृशीमिति ।। 3 ।। अजेन माता परितुष्यतीति तन्निगद्यते धूर्तजनैः कदर्थितम् । • पिबेन्नु मातापि सुतस्य शोणितमहो निशायामपि अर्यमोदितः ।। 4 । । जाया-सुतार्थ भुवि विस्फुरन्मनाः कुर्यादजायाः सुतसंहृतिं च ना । किमुच्यतामीदृशि एवमार्यता स्ववाञ्छितार्थं स्विदनर्थकार्यता ।। 5 ।। स्वरोटिकां मोटयितुं हि शिक्षते जनोऽखिलः सम्वलयेऽधुना च ना । न कश्चनाप्यन्यविचारतन्मना नृलोकमेषा ग्रसते हि पूतना || 9 || -
SR No.006158
Book TitleViroday Mahakavya Aur Mahavir Jivan Charit Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKamini Jain
PublisherBhagwan Rushabhdev Granthmala
Publication Year2005
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy