SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री संतरिक्ष पार्श्वनाथतीर्थ AAMAAAAAAAAAAAAMANAKA श्री अंतरिक्षपार्श्वनाथस्तोत्रम् उपजातिवृत्तम्। ।।1।। श्री पार्श्वनाथं भुवि सुप्रसिद्धं, वैदर्भदेशे सुविशालकीर्तिम्। अस्पृष्टभूमिं सुयथार्थनामं, श्री अंतरिक्षं शिरसा नमामि विभूषितं श्रीपूरमध्यभागं, पातालगर्भगृहसंस्थितं यः। अनेकभक्तार्पितभक्तिपुष्पं, श्रीअंतरिक्षं शिरसा नमामि ।।2।। ।।3।। लङ्कापतेर्बाहुविभूषित यत्, बिम्बं जिनेन्द्रस्य सुभूतकाले । चमत्कृतिर्यस्य जने प्रसिद्धं, श्रीअंतरिक्षं शिरसा नमामि वाराणसी यस्य सुजन्मभूमि- माकुले सूर्य इव प्रदीपः। पूज्यं मनोवाञ्छितपूरकं तं, श्रीअंतरिक्षं शिरसा नमामि ।।।। फणीन्द्रविस्फारितमातपत्रं, सुशोभितं सुंदरश्यामवर्णम्। .. आकृष्टभक्तालिमुखारविन्दं, श्रीअंतरिक्षं शिरसा नमामि ।।5।। सत्योपदेष्टा कमठस्य पार्यो, मन्त्रामृतेनोद्धरित: फणीन्द्रः। सुरेन्द्रसंपूजितदेवदेवं, श्रीअंतरिक्षं शिरसा नमामि धर्मोपदेष्टा भुवि भाविकानां तीर्थंकर: संघविधायको यः । धर्मस्य संस्थापकधर्ममूर्ति, श्रीअंतरिक्षं शिरसा नमामि ।।7।। ।।6।। भक्तस्य वाञ्छा भुवि भाग्यलक्ष्मी-विधायको यः परमार्थसिद्धेः। मोक्षस्य दाता परमं पवित्रं, श्रीअंतरिक्षं शिरसा नमामि ।।8।। - बालेन्दु
SR No.006137
Book TitleJain Shwetambar Tirth Antriksha Parshwanath
Original Sutra AuthorN/A
AuthorJambuvijay, Sahityachandra Balchandra Hirachandra
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2014
Total Pages92
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy