SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 15. सूत्र एवं विधि A. सूत्र 1) वंदित, 2) पौषध लेने का सूत्र, 3) पौषध पारने का सूत्र, 4) संथारा पोरिसी B. अर्थ 1) नवकार से अब्भुट्ठिओं सूत्र C. विधि 1) पौषध लेने की विधि 2) पौषध पारने की विधि D. पच्चक्खाण नवकारसी-पोरिसी-साड्डूपोरिसी - पुरिमड्ढ - अवड्ढ -मुट्ठिसहिअं-विगइओ-निवीआयंबिल-एकासणा - बिआसणा - देशावगासिक - धारणा उग्गए सूरे, नमुक्कारसहिअं पोरिसिं, साड्डूपोरिसिं, सूरे उग्गओ पुरिमङ्कं अवद्धं मुट्ठिसहिअं पच्चक्खाइ, उग्गओ सूरे चउव्विहंपि आहारं असणं, पाणं, खाइमं, साइमं, अन्नत्थणा भोगेणं, सहसागारेणं, पच्छन्नकालेणं दिसामोहेणं, साहूवयणेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं विगईओ निव्धिगइअ, आयंबिलं पच्चक्खाइ, अन्नत्थणाभोगेणं, सहसागारेणं, लेवा लेवेणं, गिहत्थसंसद्वेणं, उक्खितविवेगेणं, पडुचमक्खिएणं, पारिट्ठावणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं । एगासणं बिआसणं पच्चक्खाई, तिविहंपि आहारं असणं खाइमं, साइमं, अन्नत्थणाभोगेणं, सहसागारेणं, सागारियागारेणं, आऊंटणपसारेणं, गुरुअब्भुट्ठाणेणं, पारिट्ठावणियागारेणं महतरागारेणं, सव्वसमाहिवत्तियागारेणं, पाणस्स लेवेणवा, अलेवेणवा, अच्छेण वा, बहुलेवेणवा, ससित्थेण वा, असित्थेणवा, देसावगासिअं उवभोगं, परिभोगं, पच्चक्खाई, धारणा अभिग्रह पच्चक्खाई, अन्नत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥ 81
SR No.006118
Book TitleJain Tattva Darshan Part 05
Original Sutra AuthorN/A
AuthorVardhaman Jain Mandal Chennai
PublisherVardhaman Jain Mandal Chennai
Publication Year
Total Pages104
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy