SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५७५ aoncomwwe मालाय. ... ॥ अहम् ॥ ॥ श्रीमन्मोहनमुनिगुरुभ्यो नमः ॥ अनेकग्रन्थानां सारं संगृह्य योगिराजविनयविजयमहाराजेन व्याख्यानसाहित्यसंग्रहनामा ग्रन्थः संयोनितः । तं दृष्टिपथमानीयातीव संतुष्टोऽस्मि । विदुषा मुनिना परोपकाराय कृतो ग्रन्थो जैनेतरयोर्महोपकारकरो भविष्यतीति । सर्वैस्सज्ज्ञानपिपासुभिरवलोकनीयः । ग्रन्थो महत्तरसुन्दरश्च वर्तते । अस्य ग्रन्थस्य महाराष्ट्रीयहिन्दिभाषयोरनुवादस्यावश्यकता वर्तते । समये विशेषतः समालोचयिष्यामि । स्वर्गस्थश्रीमन्मोहनलालजी महाराजके प्रशिष्य, श्रीप्रतापमुनिजी, बनारस. સ્થાનકવાસી મુનિશ્રીઓ તરફથી મળેલ. ॥ ॐ पार्श्व वन्दे ।। व्याख्यान साहित्यसङ्ग्रहाभिधानकं प्रथमपुस्तकं मया प्राप्तमवलोकितं च तत्संङ्ग्रहकर्ता विनयविजयजिमहामुनिना हंसचंचुवत् स्वमनीषया स्वपरमतस्थानि हृदयोद्वोधकान्यनेकतंत्राणि अवलोक्य सारं सारं नव्यभव्यसमयवर्त्यसुमतां स्फारमुद्बोधकमज्ञानरोधकं गद्यपद्यात्मकं तत्त्वविदां हृदयं चैकीकृतमस्ति तेन चैतत्तंत्रं संग्रहस्थानरूपमधुना प्रतिभासतेस्म. विनयविजयजिनमुनिना स्वपरमतकल्पनां दूरीकृत्य यच्छोभनं तदेव मदीयमेतन्महामंत्रं हृदये संगोप्य यदलंकृतमस्ति तच्चारु कृतम् । अतः धन्योऽसि त्वमिति मन्येऽहम्. कच्छाष्टकोटीबृहत्पक्षसंस्थितसच्चिदानंदाभिलाषी, जैनमुनि कल्याणजी, तथा जैनमुनि जयचंद्रजी, जामनगरात्.
SR No.006062
Book TitleVyakhyan Sahitya Sangraha Part 02
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevji Damji Sheth
Publication Year1916
Total Pages646
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy