SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ૫૬૦ व्याभ्यान साहित्यसंग्रह - लाग २ ले. श्लोकोनुं आदिपद भाग. व्यसनमेति तनोति धनक्ष २ १ व्यसनशतगतानां १ व्याकुलेनापि मनसा व्याख्यानश्रवणं जिनालय २ व्याघ्रस्य चोपवासेन १ C व्याजृम्भमाणवदनस्य व्याधव्यालभुजङ्ग व्याधो नान्यहिताय व्यालं बालमृणालतन्तु व्योमनि शम्वा कुरुते व्रततपोयमसंयम १ १ १ २ व्रतानि दानानि जिनार्च २ श १ शकटं पञ्च हस्तेन शक्यो विजेतुं न मनः २ शङ्के पुरः स्फुरति कोमल १ १ शतेषु जायते शूरः शत्रुञ्जयाद्रिरयमादि शत्रुञ्जये जिने दृष्टे १ १ २ २२९ | शास्त्रावगाहपरिघट्टन २ १९९ शास्त्रे पुरस्कृते तस्माद् शास्त्रेषु यष्वे विधः शास्त्रोक्ताचारकर्ता च शत्रौ च मित्रे सम शनैः पुरा विकृतिपुरस्स १ २ शमं क्षयं मिश्रमुपा शमदमभक्तिविहीन शमयति यशः क्लेशं शमो दमस्तपः शौचं शय्यालादपि तु कोऽपि १ शरीरिणः कुलगुण पृष्ठ. २६६ ४२२ | शशिनि खलु कलंकः ४४२ | शशी दिवसधूसरो ९१ शाखामूलदले पुष्पे ४०८ | शासनात् त्राणशक्तेश्व १४२ शास्त्रज्ञोऽपि धृतव्रतोऽपि ४१५ शास्त्राणि जैनानि हि श्लोको आदिपद भाग. शरीरिणाम सुखशतस्य १ ३७० २६७ १६ ३३६ ४९९ ३ २९० . ३५ ३४ ७९ १०५ ४२ १ ३६२ १ ४१४ १ १४० २७६ १. १०३ शिरसा सुमनस्सङ्गा शिरस्सु पुष्पं चरणौ शिष्यप्रशिष्यावलि शीतातपाद्यान्न मनागपी १ १ २ १ १ १ २७८ २. ४९४ १ ३०८ १. ४८० २ २५३ १ ४८१ १ २०१ २ ४४९ ६६ २५७ ६१ १ शीलं प्रधानं न कुलं १ शुक्रशोणितसम्भूतं मांसं २ शुक्रशोणितसम्भूतं विष्ठा २ पृष्ट. १०५ शुचिदभ्मः शमदम्भः शुद्धः स एव कुलजश्च शुद्रान्नभोजिनश्चैव शैथिल्य मात्सर्यदाय शोकं मा कुरु कुक्कुर शोचन्तं न मृतं कदापि शौक्ल्ये हंस कोटयोः शौचाचार विवादी श्रद्धालुतां श्राति जिनेन्द्र १ श्रयति पापमपाकुरुते ४२६ ४२६ २७५ ४८० २४२ २४१ १ ३५८ २ ४७८ १ ३१६ २ १८६ १ ३७० २ ४५९ १ १५९ ३५८ ४७५ २ २६७
SR No.006062
Book TitleVyakhyan Sahitya Sangraha Part 02
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevji Damji Sheth
Publication Year1916
Total Pages646
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy